SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् ३९३ तस्स पस्सह कल्लाणं, अणेगसाहुपूइयं । विउलं अत्थसंजुत्तं, कित्तइसं सुणेह मे ॥४३।। तस्य-इटॅग्गुणवतः साधोः पश्यतः । कल्याणहेतुत्वात् कल्याणम् । संयमस्तम् अनेकैः साधुभिः पूजितम्-आराधितम् । विपुलम्-मोक्षसुखवहत्वात् । अर्थ:-तत्त्वतः कर्मनिर्जररूपस्तेन संयुक्तः । संयमस्तदासेविनं कर्मनिर्जराया दर्शनात् कीर्तयिष्ये । शृणुत मे कथयत इति गुरूक्तिः ।। एवं तु गुणप्पेही, अगुणाणं विवजओ । तारिसो मरणंते वि, आराहेइ संवरं ।।४४।। प्राक्तनव्यत्ययेनास्य व्याख्या ।। आयरिए आराहेइ, समणे यावि तारिसा । गिहित्थावि णं पूइंति, जेण जाणंति तारिसं ॥४५।। एषोऽपि प्राक्तनव्यत्ययेन व्याख्येयः ।।। तवतेणे वयतेणे, रूवतेणे य जे नरे। आयारभावतेणे य, कुब्बई देवकिविसं ।।४६।। तपःस्तेनो, वक्स्तेनो, रूपस्तेनो, यो नरः आचारभावस्तेनः । कुरुते देवकिल्बिषम्-किल्बिषदेवत्वमित्यर्थः । तत्र तपस्तेनः-क्षपकवत् क्रुशः कश्चित् केनचित् पृष्टः क्षपकस्त्वम् ? स स्वपूजार्थं प्राह । अहम्, अथवा साधवः क्षपका एव, तूष्णीं वा स्तः । वास्तेनः-तत्र त्वं धर्ममाख्य ? इत्यायुक्तो वक्ति । एवम् । रूपस्तेन:-त्वद्रूपं ममाग्रेऽमुकेन श्लोघितम्, इत्युक्तः स्माह । एवम् । आचारस्तेनः-सदाचारो भवान् श्रूयते? इत्युक्तः स्माह । सदाचारास्तपोधनाः । भावस्तेनः-शुभभावो भवान् भव्यैरभिधीयते? - इत्युक्तो वक्ति । एवम् ।। अयं चेत्यम्भूतःलभ्रूणवि देवतत्तं, उववन्नो देवकिब्बिसे । तत्थावि से न याणाइ, किं मे किया इमं फलं ॥४७।। .दं गु० ६-१०.१२ ।। । ०ण: ६-१०.१२ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy