SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४४८ श्रीतिलकाचार्यविरचितटीकायुतम् किं पुण जे सुयग्गाही, अणंतहियकामए । आयरिया जं वए भिक्खू, तम्हा तं नाइवत्तए ।॥१६॥ किं पुनर्यः श्रुतग्राही । अनन्तहितकामक:-अनन्तकालं हितो मोक्षोऽनन्तहितः, तं कामयते यः स, तथा तेन सुतरां पूज्या गुरवः । तस्माद् आचार्याः यद् वदन्ति । तद् भिक्षुः-साधुः । नातिवर्तयेत्-नोल्लङ्घयेत् ।। गुरुं प्रति विनयविधिमाहनीयं सिजं गई ठाणं, नीयं च आसणाणि य । ... नीयं च पाय बंदिज्जा, नीयं कुज्जा य अंजलिं ।।१७।। नीचां शय्यां च-आचार्यशय्यातः । नीचां गतिम्-आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायात् । एवं नीचं स्थानम् । नीचान्यासनानि च । नीचैश्च अवनतोत्तमाङ्गः । पादौ गुरोः वन्देत । कदाचिद् गुरुणोक्त एवं करोमीति भणन् नीचं. शिरसि अञ्जलिं कुर्यात् ।। एवं कायविनयमुक्त्वा कायवाग्विनयमाहसंघट्टइत्ता काएणं, तहा उवहिणामवि । . खमेह अवराहं मे, वइज न पुणत्ति य ।।१८।। कायेन-हस्तपादादिना । तथा । उपधिना-कल्पादिना । आचार्यम् उपविष्टं सङ्घट्य-स्पृष्ट्वा । मिथ्यादुः कृतदानपुरः सरमभिवन्द्य क्षमस्वं मम मन्दभाग्यस्य । अपराद्धं न पुनः एतत्कारिष्यामीति वदेत् ।। एतञ्च विज्ञः स्वयमेव करोति । अज्ञस्तु कथमित्याहदुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धिकिाणं, वुत्तो वुत्तो पकुव्बई ।।१९।। दुर्गारिव-गलिबलीवर्दवत् । प्रतोदेन-तोत्रेण । नोदितः विद्धः सन् । वहति। रथम्-शकटम् । एवं दुर्बुद्धिः-शिष्यः । कृत्यानाम्-आचार्याणां कार्याणि । उक्त उक्तः करोति । एवं कृतान्यपि न शोभनानि, अतःकालं छंदोवयारं च, पडिलेहित्ता ण हेउहिं ।। तेहिं तेहिं उवाएहि, तं तं संपडिवायए ।।२०।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy