________________
३११
श्रीदशवकालिकसूत्रम् स्फीताविगीतसङ्गीत-क्षणेनैवं प्रमोदवान् ।। करोत्यारात्रिकं यत्र, जिनस्य प्रत्यहं जनः ।।३२६८ ।।
द्वीपायनस्तु मृत्वाऽग्नि-कुमारेषु सुरोऽभवत् । स्मृत्वा प्राग्भववैरं तद्, द्वारिकां दग्धुमागतः ।।३२६९।। चतुर्थादितपोलीनं, वन्दनादिक्रियारतम् । धर्मध्यानानुरक्तं चा-दर्शद् द्वीपायनासुरः ।।३२७० ।। धर्मसंवर्मिते लोके, प्रहारा मत्कृता वृथा । च्छिद्राण्यन्वेषयंस्तस्थौ, वर्षाण्येकादशाथ सः ।।३२७१।। प्राप्तेऽब्दे द्वादशे लोको, दध्यौ द्वीपायनोऽधुना । अस्माकीनैर्धर्मगुणे-षुकर्मभिरसौ हतः ।।३२७२।। स्वैरं रन्तुमथो लाना, मद्यमसिरता जनाः । मुक्तसद्धर्मवर्माणो, दृष्टा द्वीपायनेन ते ।।३२७३ ।। तदोषं द्वारिकापुर्यां, पेतुरुल्काः समन्ततः । प्रज्वलज्वलनाचिभिः, पुरीदाहस्य सूचिकाः ।।३२७४ ।। पुरी जिघत्सोर्दिव्याग्नि-रक्षसः कर्तिका इव । एष्यदिव्याग्निराजस्यो-त्पर्याणा इव चाभितः ।।३२७५ ।। भूमिकम्पोऽभवत् तत्र, हट्टकुट्टिमकम्पनः । कालज्वरप्रकम्पस्य, सूचीपुर्या जनस्य च ।।३२७६।। निर्घाताश्चाभवन् पुंसां, द्वारिकान्तर्निवासिनाम् । शक्तिमुद्गरलेष्ट्वादि-घातपातनिवेदकाः ।।३२७७ ।। ग्रहाः सर्वेऽपि धूमाय-मानास्तत्र तदाभवन् । एकैकशोऽपि ते धूम-केतुकान्तिविडम्बिनः ।।३२७८ ।। भवति स्म तां कस्मात्, ग्रहणं चन्द्रसूर्ययोः ।
ग्रहणं सर्वलोकस्या-ख्याति स्मास्याः पुरोऽन्तरे ।।३२७९।। नः सुरः २.६-१० ।। . ०थ ५-१० ।। १. धनुर्जीवाशरव्यापारैः १.३ टि० ।। 0 oणैः सु० ६-१० ।। सोपजीविनः २.६-१० ।। २. ऊपलाणा ३ टि०, अश्वसज्जायां पल्यना १० टि० ।। १ ०वंस्तस्य १.६.१०, वस्तस्यां २.७-९ ।। + दा ६.८-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org