SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १७२ . श्रीतिलकाचार्यविरचितटीकायुतम् मल्लिकाब्धिर्ज तैलं, वहत्पोतावली दशा । या प्रदीपशिखेवाभात्, पुरी तीरे हिरण्मयी ।।१५९३।। तत्र कृष्णः सरामोऽपि, रममाणः सुखं स्थितः । गुरूनानन्दयन् भक्त्या, रञ्जयंश्च यदुव्रजान् ।।१५९४ ।। त्रिज्ञान्यपि प्रभुढल्या-नेमिनाथोऽपि तैः समम् । चिरं चिक्रीड बॉलत्वं, क्रीडाकौतूहलाय यत् ।।१५९५।। . . . . निर्विकारमनाः स्वामी, जन्मतोऽपि विमन्मथः । देशचापोन्नतः प्राप, यौवनं श्रीलतावनम् ।।१५९६।। पितृभ्यां भ्रातृभिः स्निग्धैः, प्रार्थ्यमानोऽपि नित्यशः । नान्वमन्यत कन्यानां, करग्रहमहं विभुः ।।१५९७ ।। अन्येचुर्नारदस्तत्र, कलिकेलिकुतूहली । । प्राप्तः कुतोऽपि गोपेन्द्रा-चितः सत्यालयेऽगमत् ।।१५९८ ।। तया सोऽकृतसत्कारः, पश्यन्त्या मुंकुरे मुखम् ।। कुपितोऽचिन्तयद् दास्या-म्यस्याः सापत्न्यजां व्यथाम् ।।१५९९।। गत्वाथ कुण्डिनपुरे, पुत्र्यै भीष्मकभूभुजः । . रुक्मिण्यै रुक्मिणः स्वस्र, गुणान् कृष्णस्य सोऽभ्यधात् ।।१६०० ।। तस्याः कृष्णेऽनुरागोऽभूत्, तद्रूपमथ नारदः । पटे लिखित्वा कृष्णस्यै-क्षयन्नेत्रामृताञ्जनम् ।।१६०१।। तस्यां कृष्णोऽनुरक्तात्मा, मुनिं सत्कृत्य नारदम् । रुक्मिणी रुक्मिणः पार्श्वे, दूतवाचा ययाचिवान् ।।१६०२।। दूतेन प्रार्थितो रुक्मी, रुक्मिणी प्रहसन्नवक् । शिशुपालमहीपाय, देया गोपाय न त्वसौ ।।१६०३।। १. चाटुउ २ टि०, दीवडी ९ टि०, दीपाधारपात्रम् १० टि० ।। २. चलन्ती प्रवहणश्रेणिः सैव दशा-वतिरस्तु ९ टि० ।। ३. नगरी १० टि० ।। * बालेव ८, बालत्व० ५-७.९ ।। ४. केलि: ९. टि० ।। ५. दशधनुःप्रमाणमुन्नतम् ९ टि० ।। ६. सादरैः ९ टि० ।। ७ सत्यभामागृहे ३,९. टि० ।। ८. दर्पणे ।। ९. सत्यभामायाः ९ टि० ।। १०. पीडां ९ टि० ।। ११. भगिन्यै ९ टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy