SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३६६ . श्रीतिलकाचार्यविरचितटीकायुतम् . सिया य समणढाए, गुब्बिणी कालमासिणी। उट्ठिया वा निसीइजा, निसीइजा, निसन्ना वा पुणुट्ठए ।॥४०॥ स्यात् कदाचित् श्रमणार्थं गुर्विणी कालमासिनी-गर्भाधानानवममासवती । उत्थिता-ऊर्ध्वस्था सती दानाय निषीदेत् । निषना वा सती उत्तिष्ठेत् । तत्र किम्तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४१॥ . गुर्विण्या संयतार्थ कृतोत्थानया कृतासनया वा दीयमानं संयतानामकल्पिकम् । तस्याः तद्गर्भस्य वा कष्टसम्भवात् । शेषं स्पष्टम् । तथाथणगं पंजोमाणी, दारगं वा कुमारियं । तं निक्खिवित्तु रोयंतं, आहरे पानभोयणं ॥४२॥ स्तनं पाययन्ती दारकं वा कुमारिकां वा तद्दारकादि निक्षिप्य रुदद् भूमौ आहरेत् पानभोजनम् । तत्र बालस्य स्तन्यपानान्तराय: । मार्जारादितश्चापायः ।। अत: तं भवे भत्तपाणं तुं, संजयाण अकप्पियं ।। दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४३॥ स्पष्टः । किं बहुनेत्युपदेशसर्वस्वमाहजं भवे भत्तपाणं तु, कप्पाकप्पंमि संकियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४४।। स्पष्टः । नवरम् । किमिदमुद्गमादिदोषयुक्तं न वेत्याशङ्गाकारि ।। किं च * ०तम् ६-१०.१२ ।। • पि ६-१०.१२ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy