________________
श्रीदशवकालिकसूत्रम्
३६७ दगवारएण पिहियं, निस्साए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण व केणइ ॥४५।।
देयं वस्तु भाजनस्थं दकवारकेण-उदककुम्भेन । पिहितम् स्थगितम् । नीसाइत्तिनिसोदिकया पीषिण्येत्यर्थः । पीठकेन वा- आसनपट्टेन । लोढेण वापि-शिलापुत्रकेन। लेपेन- मृल्लेपादिना । श्लेषेण वा केनचिद्-जतु-लाक्षादिना ।।
तं च उब्भिंदिउं दिजा, समणट्ठा एव दायए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४६॥ तश-पिहितलिप्तादिकम् । उद्भिज्य श्रमणार्थं दायको देयात् । उत्तरार्धं प्राग्वत्।। किं चअसणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिजा वा, दाणट्ठा पगडं इमं ।।४७।। स्पष्टः । नवरम् । दानार्थं प्रकृतम्- साधुवादनिमित्तम् ।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४८।। स्पष्टः । असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, पुनट्ठा पगडं इमं ।।४९।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५०।। असणं पाणगं चेव, खाइमं साइमं तहा । जं जाणिज सुणिजा वा, वणिमट्ठा पगडं इमं ।।५१।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥५२।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org