SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् ३६७ दगवारएण पिहियं, निस्साए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण व केणइ ॥४५।। देयं वस्तु भाजनस्थं दकवारकेण-उदककुम्भेन । पिहितम् स्थगितम् । नीसाइत्तिनिसोदिकया पीषिण्येत्यर्थः । पीठकेन वा- आसनपट्टेन । लोढेण वापि-शिलापुत्रकेन। लेपेन- मृल्लेपादिना । श्लेषेण वा केनचिद्-जतु-लाक्षादिना ।। तं च उब्भिंदिउं दिजा, समणट्ठा एव दायए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४६॥ तश-पिहितलिप्तादिकम् । उद्भिज्य श्रमणार्थं दायको देयात् । उत्तरार्धं प्राग्वत्।। किं चअसणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिजा वा, दाणट्ठा पगडं इमं ।।४७।। स्पष्टः । नवरम् । दानार्थं प्रकृतम्- साधुवादनिमित्तम् ।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४८।। स्पष्टः । असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज सुणिज्जा वा, पुनट्ठा पगडं इमं ।।४९।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५०।। असणं पाणगं चेव, खाइमं साइमं तहा । जं जाणिज सुणिजा वा, वणिमट्ठा पगडं इमं ।।५१।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥५२।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy