________________
श्रीदशवैकालिकसूत्रम्
३६५ वा उदूखलखण्डितः । असंसृष्टेन- व्यञ्जनादिनालिप्तेन संसृष्टेन- लिप्तेन । बोधव्यो हस्त इति विधिमूर्ध्वं स्वयमेव वक्ष्यति ।।
असंसद्रुण हत्थेण, दबीए भायणेण वा दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ।।३५।।
असंसृष्टेन-अन्नाद्यलिप्तेन । हस्तेन, दा भाजनेन च दीयमानं न इच्छेत् । यत्र हस्तादेः क्षालनादिरूपं पश्चात् कर्म भवति । निर्लेपं तु मण्डकादि गृह्णीयात् ।।
संसटेणं तु हत्थेणं, दव्वीए भायणेण वा । दिजमाणं पडिछिज्जा, जं तत्थे सणियं भवे ॥३६॥
संसृष्टेन-अन्नादिलिप्तेन । हस्तादिना दीयमानं प्रतीच्छेत् । यत्तत्रैषणीयम्अन्यदोषरहितं भवेत् ।।
दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिजमाणं न इच्छिज्जा, छंद से पडिलेहए ॥३७॥
स्पष्टः । नवरम् । छन्दम्- अभिप्रायम् । से-तस्य द्वितीयस्य प्रत्युपेक्षेत । इष्टं चेत् तस्य दीयमानं तदा गृह्णीयात् । न चेनैव ।
दोण्हं तु भुंजमाणाणं, दोवि तत्थ निमंतए । दिजमाणं पडिछिज्जा, जं तत्थेसणियं भवे ॥३८॥
स्पष्टः ।
विधिविशेषमाहगुब्बिणीए उवण्णत्थं, विविहं पाणभोयणं । भुंजमाणं विवज्जित्ता, भुत्तसेसं पडिच्छए ।॥३९॥
गुर्विण्या उपन्यस्तम्-उपकल्पितम् । विविधम्- द्राक्षापानखण्डखाद्यादि पानभोजनम् । तया भुज्यमानं विवर्जयेत् । मा भूत् तस्या अल्पत्वेनाभिलाषानिवृत्तो गर्भपातादिदोषः । भुक्तशेषम्-भुक्तोद्धरितं प्रतीच्छेत् ।
किं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org