SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३६४ श्रीतिलकाचार्यविरचितटीकायुतम् साहट्ट निक्खिवित्ताणं, सचित्तं घट्टियाणि य । तहेव समणट्ठाए, उदगं संपणुल्लिया ।।३०।। संहृत्य करोटिकादेः सिक्थादि । सचित्तोपरि निक्षिप्य । सचित्तम्-बीजहरितपुष्पादि । घट्टयित्वा तथैव श्रमणार्थम् । उदकं भाजनस्थम् सम्प्रणुद्य-प्रेर्य ।। तथाआगाहइत्ता चलइत्ता, आहारे पाणभोयणं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।३१।। वर्षासु गृहाङ्गणादिरहितं जलम् अवगाह्य । चलयित्वा तिनिर्गमार्थं वाहं कृत्वा। आहरेत-आनयेत् । पानभोजनम् । शेषं प्राग्वत् ।। पुरेकम्मेण हत्थेण, दव्वीए भायणेण वा । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥३२॥ पुरःकर्म-दानात् पूर्वमप्कायेन क्षालनं यस्य हस्तादेस्तेन हस्तेन । दा भाजनेन करोटिकादिना । शेषं प्राग्वत् ।। उदउल्ले ससिणिद्धे, ससरक्खे मट्टियाऊसे । हरियाले हिंगलए, मणोसिला अंजणे लोणे ।।३३।। गेरुयवत्रिय सेडिया-सोरट्ठियपिट्ठकु कुसकए य उक्कट्ठमसंसट्टे, संसट्टे चेव बोधव्वे ।।३४।। युग्मम् उदकाइँण-गलदुदकबिन्दुना । सास्निग्धेन-ईषदुदकयुक्तेन । सरस्केन-पृथ्वीरजोगुण्डितेन । मृतिका- कर्दमस्तद्युक्तेन । तथा ऊषः-पांशुक्षारः । हरितालः हिंगुलक: मनःसिला। अञ्जनम्-सौवीरादि । लवणम्-सामुद्रादि । गैरिकः-धातुः । वर्णिकापीतमृत्तिक्त । श्वेतिका-खटिका । सौराष्ट्रिका-तुर्वरी पिष्टम्- आमतण्डुलक्षोदः । कुक्कुसाः प्रतीताः । कृतेनेति-एभिर्गुण्डितेन हस्तादिनेति गम्यम् । उत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालाबुपुष्पफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डान्युच्यन्ते । चिञ्चिणिकादिपत्रसमुदायो * ०त् पान० ६-१०.१२ ।। १. सौराष्ट्रमृत्तिका १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy