SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ४०७ साधौ गृहोपविष्टे वनीपकप्रतीघातो ग्रासानाप्तिः । साध्वाक्षिप्तत्वाञ्च स्त्रियः प्रति क्रोधः अगारिणाम-तत्स्वजनाना तद्भर्तुश्च ।। तथा अगुत्ती बंभचेरस्स, इत्थीओ आविसंकणं । कुसीलवड्डणं ठाणं, दूरओ परिवजए ।।५८।। अगुप्तिर्ब्रह्मचर्यस्य-चिरावस्थानेन योषिदिन्द्रियाद्यवलोकनात् । उत्फुल्ललोचनायाः पश्यन्त्या स्त्रीतोऽपि शङ्का स्यात् । अतः कुशीलवर्धनं गृहनिषदनं दूरतः परिवर्जयेत्।। अत्रापवादमाह- . तिन्हमन्नयरागस्स, निसिज्जा जस्स कप्पइ । जराए अभिभूयस्स, वाहियस्स तवस्सिणो ।।५९।। त्रयाणामन्यतरस्य-गोचरप्रविष्टस्य । यस्य- गृहे । निषद्या कल्पते-तस्य प्रागुक्तदोषा न सम्भवन्ति । कस्य पुनः कल्पन्ते ? इत्याह । जरयाऽभिभूतस्यअतिवृद्धस्य । व्याधितस्य-रोगिणः । तपस्विन:-मासक्षपकादेः । एते च भिक्षाटनं न कार्यन्त एव । आत्मलब्धिकानां त्वेषामेषानुज्ञा ।। उक्तं षोडशं, सप्तदशमाह वाहिओ वा अरोगी वा, सिणाणं जो उपत्थए । . वुक्कतो होइ आयारो, जढो भवइ संजमो ।।६।। व्याधिमान् वा अरोगी वा स्नानं यः । प्रार्थयते-सेवते । तेन व्युत्क्रान्तो भवत्याचारः-साधूनां स्नाननिषेधात् । जढः-त्यक्तः । संयमः-प्राणिरक्षादिः, अप्कायविराधनात् ।। प्राशुकाम्बुस्नाने कथं संयमत्याग इत्याहसंतिमे सुहुमा पाणा, घसासु भिलुगासु य । जे य भिक्खू सिणायंतो, वियडेणुप्पिलावए ।।६१॥ .. सन्तीमे-प्रत्यक्षाः । सूक्ष्माः । प्राणा:-द्वीन्द्रियाद्याः । द्यसासु-शुषिरभूमिषु । भिलुषासु-भूमिराजिषु । यान्-भिक्षुः । तान् स्नानं कुर्वन् । विकटेन-विपुलेनाम्भसा१. पोली स्वारभूमीमां १० टि० ।। २. फाटली १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy