________________
१९६.
श्रीतिलकाचार्यविरचितटीकायुतम् आजगाम फलाराम-मुपात्तकपिराच्युतिः । आरक्षकानवोचन्मे, दत्त द्वित्रिफली कपेः ।।१८७९।। सत्यभामातनूजस्य, भानोः पाणिग्रहोत्सवे । भो फेलाफलिकाहेतो, रक्ष्यन्तेऽमूनि सादरैः ।।१८८० ।। लञ्चां दत्वा कपि मुक्त्वा, तदैव निजविद्यया । निःफलानीव नि:शेषान्, फलारामानदर्शयत् ।।१८८१।। . ततो वाजिनमादाय, जगाम तृणराशिषु । चारिं ययाच वाज्यार्थं, तेऽप्यूचुनैव लभ्यते ।।१८८२ ।। जैन्ययात्रासमेतानां, कृते कुञ्जरवाजिनाम् ।। रक्ष्यन्ते सत्यभामाया, वचनात् तृणराशयः ।।१८८३।। . चरन्तं मुञ्चति स्माश्वं, भेदयित्वाथ तानपि । विद्यया नगरी सर्वां, कृतवानिव निस्तृणाम् ।।१८८४ ।। तथैव स्वादुसलिल-स्थानान्यसलिलानि सः । , अदर्शयत् पुष्पवाटी-नि:पुष्पा इव वात्यया ।।१८८५ ।। सर्वमेतद् विधायैवं, प्रद्युम्नो निजविद्यया । तुरङ्गविक्रयी सोऽभूद्, वीक्षितश्चाथ भानुना ।।१८८६।। वाहं तवाहं मूल्येना-दास्ये पश्यामि तद्गतिम् । इत्युक्ते भानुना कार्णिः, स तमर्वं तमार्पयत् ।।१८८७ ।। आरूढो वाहयन् वाहं, पातितस्तेन भानुकः । अनिष्टवस्तुवर्द्धस्ता-ल्लखितः क्षितिमागतः ।।१८८८ ।। अथैडिक्कसमारूढो, हस्यमानः स नागरैः । ययौ पैतामहं धाम, सदस्यानपि हासयन् ।।१८८९।। रीवाभूत् सत्यभामाग्रे, तृण्यापुष्पफलादिकम् ।
हृतं केनापि निःशेषं, साप्याख्याति स्म विष्णवे ।।१८९० ।। १. प्रद्युम्नः ९ टि० ।। २. फलोनी उजाणी इति भाषा० ।। ३. जने तिकइ साथि आयाहइ (जानमां तेनी साथे आवेला), ९ टि० ।। * पत्रा ५ ।। ४. प्रद्युम्नः ९ टि० ।। ५. अश्वम् ९ टि० ।। ६. हस्तात् पतितः ।। । ०वि० ६.८-१०, अयं मूलपाठ: १० टिप्पण्यामपि ।। 0 डिक० २.५, ०डक० ६-१० ।। स चावक ६-१०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org