SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १६२ श्रीतिलकाचार्यविरचितटीकायुतम् अथ रामोऽब्रवीन्न त्वं, यशोदानन्दनन्दनः । न हि चन्दनिका पङ्के, पङ्केरुहसमुद्भवम् ।।१४७५।। देवकी तावकी माता, सुता देवकभूभुजः । गोपूजाव्याजतो वत्स!, द्रष्टुं त्वामेत्यनेकशः ।।१४७६।। सौभाग्यामृतपाथोधि-स्त्वत्पितानकदुन्दुभिः । विपक्षक्षत्रनक्षत्र - नाथमाथविधुन्तुदः । ।१४७७ ।। यद्येवं किमु मुक्तोऽहं, विविक्तेऽमुत्र गोकुले ? । इत्यरिष्टारिणा पृष्टे, स्पष्टमाचष्ट सात्वतः ।।१४७८।। अतिमुक्तमुनिप्रोक्तं, षड्बान्धववधं तथा । ततस्त्वमत्र निस्त्रिंश-कंसभीत्यासि गोपितः । । १४७९।। भ्राताहं रौहिणेयोऽस्मि, वैमात्रेयस्तवाग्रजः । विपद्रक्षा-कलाशिक्षा-कृते पित्रा नियोजितः । । १४८० । । . तदाकर्ण्य प्रजज्वाल, तस्य क्रोधानलो हृदि । भ्रातर्दर्शय कंसं तं येनाऽसैन्तं करोम्यहम् ।।१४८१ ।। २ एकस्मिन्निहतेऽप्यस्मिन् षट्सोदरविदारिणि । विध्यास्यति स्म मम भ्रातः ! क्रोधधूमध्वजः कथम् ? ।।१४८२।। स्थिरो भवेति रामेण भणितः स्त्रायतेऽधुना । ततः स्नातुमविक्षातां, स्रवन्त्यां सात्वताच्युतौ ।।१४८३ ।। कंसेनेव समादिष्टोऽरिष्टाद्या इव कालिय: । अभिकृष्णमधाविष्ट, स्फुरनूडामणिप्रभः । । १४८४ ।। किमेतदिति सम्भ्रान्ते, रामे रामानुजेन सः । गौरिवादाय नासायां, पद्मनालेन नस्तितः । ।१४८५।। कालियं व्यालमारुह्य, कोट्यम्बकमिवाच्युतः । कालिन्दीमवगाह्याथ, सकलां मुञ्चति स्म तम् ।। १४८६ ।। * वत्स! ते देवकीमाता ६-१० ।। १. निर्जने १० टि० ।। २. कृष्णेन १० टि० ।। ३. बलः १० टि० ।। ५ अयं श्लोकः ६ प्रतौ नास्ति ।। ४. अविद्यमानम् ।। ५. राम० १० टि० ।। ० भुम् ८ ।। ६. नाथितः ।। ७. कोटींबउ ३ टि० कोठींबडु ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy