SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् तावथो निर्गतौ नद्याः सङ्कर्षणवृषाकपी । गोपालैर्हर्षवाचालैः, परितः परिवारितौ ।।१४८७।। जग्मतुर्मथुरापुर्याः, प्रतोलीसन्निधावुभौ । प्राक् स्थापितौ गजौ तत्र, तत्सम्मुखमधावताम् ।।१४८८।। ताभ्यां सिंहकिशोराभ्या-मिव तङ्ग । उत्खाय दशनौ मुष्टि-घातैर्नीतौ परासुताम् ।।१४८९।। नन्दस्य नन्दनावेतौ, तावरिष्टाद्यष्टौ । ↓ अन्योन्यं नागरैर्दृश्य-मानौ मानधनाग्रिमौ ।।१४९० ।। गवाक्षवाटनिकटं, कञ्चिन्मञ्चमसङ्कटम् । अयस्यापास्य तल्लोकं, स्तोकं तत्र न्यषीदताम् ।।१४९१ ।। युग्मम् रामोऽथादर्शयद् भ्रातुः, पश्य मञ्चेऽत्र ते द्विषैन् । प्रवासितभवद्भ्रातृ-हंसः कंसः कुमार ! सः ।।१४९२।। इतो नव पितृव्यास्ते, दशमोऽयं पिता तव । दशापि देवलोकेन्द्रा, इवात्यन्तोग्रतेजसः ।।१४९३।। तावप्यऽवार्यदोर्वीर्यौ, सूर्याचन्द्रमसाविव । आलोक्यते स्म भूपालै-विस्मयस्मेरलोचनैः ।।१४९४।। केनाप्यज्ञापितावेतौ, गोपौ द्विपविपत्प्रदौ । अथाजिघांसत् कंसस्तौ, वल्लवौ मल्लतः स्वकात् ।।१४९५।। तदैवाऽवीविशत् कंसो, मल्लं मल्लभभुवि । पर्जन्यमिव गर्जन्तं, क्रूरं चाणूरनामकम् ।।१४९६।। भुजावास्फोटयंस्तत्र, विकटोरस्तटो भेंटः । अखर्वगर्वसर्वस्व-कोशश्चक्रोश दोर्भृतः । ।१४९७ ।। राजा वा राजपुत्रो वा वीरमानी समस्ति यः । हर्तुं दोर्दण्डकण्डूतिं, प्रतिमल्लोऽस्तु मेऽत्र सः ।। १४९८ ।। १. बलदेवनारायणौ १० टि० ।। हतवानितिज्ञेयम् ।। ०विमौ ६-१० ।। + ०सा १० ।। ०णौ० १ ३.७-१० ।। Jain Education International १६३ र्व्या १.४., य २.५ ।। २. कृष्णः पद्मोत्तरं, बलभद्रस्तु चम्पकं ०स्माद० ६-१० ।। वि० ६-१० ।। है ०षम् ५.६.८-१० ।। ००२ ।। For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy