________________
१६४ . श्रीतिलकाचार्यविरचितटीकायुतम्
मञ्चात् पञ्चानन इव, विष्णुर्जिष्णुरवातरत् । क्ष्वेडया ताडयन् वीर-कुञ्जरान् पिञ्जराम्बरः ।।१४९९।। भुजास्फोटरवाद् रोदः-पुटं विघटयन्निव । पददर्दरिकाघातात्, कम्पयन् काश्यपीमपि ।।१५०० ।। ढौकते स्म निरातङ्कः, क्रोधाज्ज्वलनवज्वलन् । आचक्राम स चाणूरं, मृगेद्र इव कुञ्जरम् ।।१५०१।। . तं प्रेक्ष्य स्ववधाशङ्की, कंसो मौष्टिकमादिशत् । दृष्ट्वा दुष्टं तमायान्तं, रामोऽधाविष्ट तं प्रति ।।१५०२।। कृष्णचाणूरयोस्तत्र, राममौष्टिकयोस्तथा । त्रिजगज्जनिताश्चर्यं, नियुद्धमभवत् तदा ।।१५०३।। कंसः कालपुरीमेकः, कथं यास्यत्यतः किल । कृतौ तौ रामकृष्णाभ्यां, मल्लौ पत्ती तदग्रगौ ।।१५०४ ।। -
एतौ हेत हतेति स्वान्, नन्देन सह गोपिना । , एतद्गृयैः समं चान्यैः, कंसं शंसन्तमुच्चकैः ।।१५०५ ।। तद्वाक्यैराहुतीभूतैः, क्रोधाग्नौ द्विगुणे सति । कृष्णोऽवग् रक्ष तावत्, स्वं पश्चादपरमादिश :।।१५०६।। युग्मम् इत्युक्त्वा फालया तस्य, मञ्चमारुह्य रंहसा । कंसं विधृत्य केशेषु, केशवः प्राह तं प्रति ।।१५०७।। अरे! पाप! क्व मे भ्रातृन्, भाण्डागारितवानसि । निघृणभ्रूणहत्याकृद्!, भविष्यति गतिः क्व ते ? ।।१५०८।। इत्युदीर्य गले धृत्वा, भ्रमयित्वात्मपार्श्वतः । क्षितावास्फालितोऽगान्मृ-द्भाण्डवच्छतखण्डताम् ।।१५०९।। अत्रान्तरे कंसगृह्या-नुत्थितानच्युतं प्रति ।
मञ्चस्तम्भायुधः काका-निवोड्डायितवान् बलः ।।१५१० ।। * रि० २ ।। १. सिंहनादेन २ टि० ।। २. पर्वतभूमिम् ६ टि० ।। ३. निर्भयः ।। ४. तद्-भुजोद्भवम् २ टि० ।। ५. यमपुरीं प्रति कंसाग्रगौ १० टि० ।। ६. नाशयत ।। ७. निजभटान् ।। ८. पक्षैः- १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org