________________
श्रीदशवैकालिकसूत्रम्
-श्रुत्वा कीदण्डमुद्दण्ड-गोपदोर्दण्डपीडितम् । तन्मुक्तादिव भीबाणात्, कंसः स्वध्वंसधीरभूत् । । १४६३ ।। सर्वतोऽप्युल्लसन्मल्ल-युद्धालोकाय लोकपान् । कंस आकारयामास, मञ्श्चांश्चोच्चानचीकरत् ।।१४६४।। कंसं दुर्मनसं ज्ञात्वा, वसुदेवोऽपि सोदरान् । नवाप्यजूहवद्वैरि-पीडाहेतूनिव ग्रहान् ।।१४६५।। ते चान्येऽपि समायाताः, सर्वेऽपि कृतगौरवाः । सप्रपञ्चेषु मचेषु, कंसेनास्यन्तभूभृतः । ।१४६६ ।। अभितो गोपुरं मुक्तौ तौ पद्मोत्तरचम्पकौ । अन्तकौ तेन साटौँप-गोपदारकयोस्तयोः ।।१४६७।। इतो रामं हरिः स्माह, श्रुत्वा मल्लाहवोत्सवम् । यावोऽक्षवाटे सम्फेटं, मल्लानां भ्रातरीक्षितुम् ।।१४६८ ।। वचः स्वीकृत्य तद्रामो, नैन्दरामामवोचत । कुरु नौ स्नानसामग्री, मथुरां गन्तुकामयोः ।। १४६९।। सालसां बलदेवस्तां, वीक्ष्याचख्यावधिक्षिपन् । कृतत्वद्वन्धुषट्कान्तः, कंस इत्यस्य शंसितुम् ।।१४७०।। अयि! दासि! ममासि त्वं, सम्प्रति स्वामिनी च किम् ? । विस्मृतं स्वं नयस्येवं, यन्मदाज्ञामवज्ञया ।।१४७१।। कृष्णं कृष्णमुखं वीक्ष्य, वचसा तेन सात्वतः । आलिङ्ग्य नद्यां कालिन्द्यां, मज्जनाय सहानयत् ।।१४७२।। रामः पप्रच्छ हे वत्स !, विच्छायवदनच्छविः । कस्मादकस्माज्जातोऽसि, निवेदय दिनेन्दुवत् ।।१४७३ ।। सोऽवदन् मम मातुः किं, सम्मुखं परुषाक्षरम् । दासीति दुर्वचां वाचं, समुच्चरितवानसि ? ।।१४७४।।
५
१. धनुः ।। ०प्य० ६.९.१० ।। कंसेनास्यन्त भूभृता नवः ८ ।। ०पं ८ ।। २. बाहुयुद्धभूमौ १० टि० ।। ३. यशोदाम् १० टि० ।। ०क्षा० ८-१० ।। षड्बन्धुवधनाद्यस्य वेधसं वेदितुं विभोः इति २.६ - १०, अयं मूलपाठः १० टिप्पण्यामपि ।। ४. कृष्णस्य ।। ५. बलरामः ।। दुश्रवां वाचां ६-१० ।।
Jain Education International
For Personal & Private Use Only
१६१
www.jainelibrary.org