________________
श्रीदशवैकालिकसूत्रम्
२८५ नत्वा श्रीनेमिमप्राक्षीद्, विष्णुयूयं कथं प्रभो ! । विहरध्वे न वर्षासु, किमन्ये साधवोऽपि च ।।२९६१ ।। स्वाम्याह प्रावृषि क्षोणी, भूरिजीवकुलाकुला । जीवहिंसाभयात् तत्र, महर्षीणां न सञ्चरः ।।२९६२।। हरिरप्याह यद्येवं, स्वामिन् ! मम गतागतैः । भूयसा परिवारेण, भूयो जीवपरिक्षयः ।।२९६३ ।। तन्नाहमपि वर्षासु, निःसरिष्यामि वेश्मनः । इत्यभिग्रहमादाय, हरिः सौधेऽगमन्निजे ।।२९६४ ।। आषाढ्याः कार्तिकी यावत्, प्रवेशो मम वेश्मनि । प्रदातव्यो न कस्याप्या-दिशद् दौवारिकानिति ।।२९६५ ।। आसीञ्च द्वारिकापुर्यां, कुविन्दो वीरकस्तदा । दृष्ट्वार्चित्वा च गोविन्दं, न्याद नैवान्यथा पुनः ।।२९६६ ।। अनाप्नुवन् प्रवेशं स, प्रासादे श्रीपतेस्तदा । हरिं प्रति विमुच्यार्चा, द्वारे याति दिने देने ।।२९६७ ।। श्रीपतेर्दर्शनाभावान्, न भुङ्क्ते स्म कदापि सः । वर्षात्ययेऽत्यगात् विष्णु-धिष्ण्यादुष्णांशुवद् घनात् ।।२९६८।। विष्णोः सेवार्थमायासीद्, राजकं वीरकश्च सः । अप्राक्षीद् वीरकं वासु-देवः किं त्वं कृशोऽसि ? भोः ! ।।२९६९।। तस्य दौवारिकाः सर्वे, कायॆहेतुमचीकथन् । तुष्ट: कुष्णोऽथ तं चक्रे-ऽन्तःपुरेऽप्यनिवारितम् ।।२९७० ।। - हरिः सपरिवारोऽपि, नन्तुं श्रीनेमिनं ययौ । यतिधर्मं प्रभोरास्या-निःशमय्यैवमूचिवान् ।।२९७१।। ने ! श्रामण्यमीशेऽहं, कर्तुं मे नियमोऽस्त्वसौ । ग्रहीष्यति व्रतं योऽत्र, वारयिष्याम्यहं न तम् ।।२९७२।। कारयिष्ये सुतस्येव, तस्य निःक्रमणं पुनः ।
तथानुमोदयिष्यामि, व्रतस्वीकारकारकम् ।।२९७३।। जे ।। * प्र० १ ।। . ०शः ३-५ ।।
Jain Education International
· For Personal & Private Use Only
www.jainelibrary.org