________________
२८६ श्रीतिलकाचार्यविरचितटीकायुतम्
इत्यभिग्रहरत् स, गृहीत्वागाद् गृहे हरिः । ऊचे च नन्तुमायाता, विवाहार्हाः स्वकन्यकाः ।।२९७४ ।। किं स्वामिन्योऽथवा दास्यो, भाविन्यो ? यूयमुच्यताम् । ऊचुस्तास्तात ! स्वामिन्यो, भविष्यामस्ततो हरिः ।।२९७५।। ऊचे श्रीनेमिनः पार्थे, तर्हि गृह्णीत संयमम् । स्वामिनीरिव वो येन, लोकः सर्वो नमस्यति ।।२९७६।। युग्मम् । राज्ञी चैकाशिषत् पुत्री-मात्मीयां केतुमञ्जरीम् । पृष्टा पित्रा वदेः पुत्रि !, त्वं भविष्यामि दास्यहम् ।।२९७७।। ततः प्रेषीन्नृपं नन्तुं, पृष्टा शिष्टमुवाच सा । । । दध्यौ विष्णुः पुत्रिका मे-ऽवमंस्यन्ते कथं परैः ? ।।२९७८ ।। दध्यावुपायं नैवान्या, अप्येवं कुर्वते यथा । हुं विज्ञातस्तदुपायो, रह: पप्रच्छ वीरकम् ।।२९७९।। अस्ति किञ्चित् त्वया शौर्य, कृतं नास्तीति सोऽवदत् । राज्ञोचे चिन्तय चिरं, चिन्तयित्वाथ सोऽभ्यधात् ।।२९८०।। मया बदाँ सेरटः, पाषाणेन हतो मृतः । जलं शकटमार्गेण, वहद् वामांहिणा धृतम् ।।२९८१।। धारिता मक्षिकाः पेया-घटीस्था वामपाणिना । द्वितीयेऽह्नि हरिः सर्व-राज्ञां मध्येऽब्रवीदिदम् ।।२९८२।। श्रृणुतैतस्य वीरस्य, कुलं कर्म च कथ्यते । ते वदन् कथ्यतां देव !, कृष्णोऽथैवमभाषत ।।२९८३।। येन रक्तफणो नागो, निवसन् बदरीवणे । आहतो भूमिशस्त्रेण, वैमतिः क्षत्रियो ह्ययम् ।।२९८४ ।। चक्रोत्खाता येन गङ्गा, वहन्ती कलुषोदकम् । धारिता वामपादेन, वेमतिः क्षत्रियो ह्ययम् ।।२९८५।। येन घोषवती सेना, वसन्ती कलसीपुरे ।
निरुद्धा वामहस्तेन, वेमतिः क्षत्रियो ह्ययम् ।।२९८६।। . *०नेन १० ।। १. सर्पः ।। . ०ददः १.१० ।। २. तन्तुवायः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org