________________
२५२ श्रीतिलकाचार्यविरचितटीकायुतम्
तस्याः सखीभिः संसिच्य, पयोभिस्तुहिनोपमैः । रम्भादलानिलैश्चापि, मूर्छाविध्यापिताग्निवत् ।।२५५७।। वियोगानलतप्तं हृद्, गलद्भिर्नयनाश्रुभिः । सिषेच किल सम्प्राप्त-चेतना व्यलपञ्च सा ।।२५५८ ।। रै! दैव! त्वामिदं वच्मि, त्वं तावत् सर्ववेद्यसि । दूरदेशेऽपि यो यत्र, वास्तव्यस्तं विलोकसे ।।२५५९।। योग्यः स्याद् यस्य यस्तस्य, तं द्वितीयं प्रयच्छसि । नास्याभवं चेद् योग्याहं, तत्किं विधिरयं कृतः ? ।।२५६० ।। आदावेव प्रभुर्नेमिः, किमुपस्थापितो वरः । . कार्यमारभ्यते सर्व, निर्वाहालोचपूर्वकम् ।।२५६१ ।। त्वयैन्द्रजालिकेनेव, परिणेतुं जगत्पतिः । आगच्छन् दर्शितोऽद्यैवं, वालितश्चाथ तत्क्षणात् ।।२५६२।। एवं विडम्बिताहं किं ?, केलिस्तव किमीदृशी ? । . हास्यस्थानं तवाहं किं ?, किं वाहं खेलनं तव ? ।।२५६३।। नेमे! न मेऽभूञ्चित्तेऽपि, पतिर्यत्त्वं भविष्यसि । क्क त्वं त्रैलोक्यनाथोऽसि, क्वाहं मानुषकीटिका ? ।।२५६४ ।। प्रतिपन्नं स्ववाचैव, यन्न पालयसि प्रभो!। तदभाग्यं ममैवैतत्, त्वं पूज्योऽसि किमुच्यते ? ।।२५६५।। ततो निराशा श्रीनेमो, विरक्ता सर्ववस्तुषु । चक्रे हारस्य संहारं, कङ्कणे कणशः कृते ।।२५६६।। . भूषणान्यथ शेषाणि, चूर्णपेषं पिपेष सा । शृङ्गारं सर्वमङ्गारं, मन्यते स्म मनस्विनी ।।२५६७ ।। इत्येवं खेदमापन्नां, क्रन्दन्ती च विलापिनीम् । सख्यस्तॉमभ्यधुर्मुग्धे ! सर्वथा मा स्म खिद्यथाः ।।२५६८।। किमेवं शोच्यते भद्रे !, सम्बन्धः कस्तवामुना ? ।
आलापो वाथ संलापो, दर्शनं स्पर्शनं च वा ।।२५६९।। । * दे० ६ ।। • मूचिरे २.६-१०. ।। - न च ९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org