________________
२५३
श्रीदशवैकालिकसूत्रम् राजीमती भोजसुतां, श्रीनेमिः परिणेष्यति । इति लोकोक्तिरेवाभू-नीभूत् पाणिग्रहस्तव ।।२५७० ।। अन्येऽपि यदवः सन्ति, भूयांसो भूरिसम्पदः । रूपाद्युपास्तगीर्वाणा-स्तेषु त्वं वृणुया वरम् ।।२५७१।। इति श्रुत्वा वयस्यास्ता, राजीमत्यभ्यधात् क्रुधा । सकृत् कन्याः प्रदीयन्ते, इत्यप्यश्रावि किं न हि ? ।।२५७२।। चेतसा वचसा चापि, श्रीमान्नेमिर्मया वृतः । गुरूपरोधतोऽप्यस्मि, तेनाप्यङ्गीकृता प्रिया ।।२५७३।। केनापि कर्मदोषेण, मुक्ता यद्यपि नेमिना । तं तथाप्यनुरांस्येऽहं, स्त्रियो हि पतिवम॑गीः ।।२५७४ ।। एवं कृत्वा प्रतिज्ञां सा-वगणय्य सखीगिरः । श्रीनेमिमेव ध्यायन्ती, तस्थौ ब्रह्मेव योगिवत् ।।२५७५ ।।
यो यत् प्रार्थयते किञ्चित्, तस्य तद्दीयतेऽखिलम् । एवं संवत्सरं यावद्, घोषणापूर्वकं प्रभुः ।।२५७६।। कोटीमेकां हिरण्यस्य, लक्षाश्चाष्टौ दिने दिने । ओप्रातरासूर्यस्यो-दयात् प्रभृति यच्छति ।।२५७७।। शतानि त्रीणि कोटीना-मष्टाशीतिश्च कोटयः । लक्षाशीतिश्च सर्वाग्र-मेतद् दत्ते स्म वत्सरे ।।२५७८।। एतत् सुवर्णदानस्य, मानमावेदितं प्रभोः । शेषवस्तुप्रदानस्य, प्रमाणं मुखमर्थिनाम् ।।२५७९।। दानं दातरि यत्र यच्छति निधि-भूतेऽर्थिनां मन्दिरे, बालैः खेलनतत्परै रभसतो, मुक्ता विकीर्णाः क्षितौ । दारिद्र्येण चिरन्तनप्रणयिना, निःसारिते नोज्झिताः, स्फूर्जन्तो नयनाश्रुबिन्दव इव, व्याभान्ति भूयस्तराः ।।२५८० ।।शार्दूलविक्रीडितम् किमस्य दानशौण्डस्य, दानमाहात्म्यमुच्यते ? ।
दानहेतुर्भवत्यत्र, यन्नामाप्यात्तमर्थिभिः ।।२५८१ ।। कृत्यपा० ६-९ ।। । ०धुपा० १, दिजित २.६-१०. ।। 0 ०था ४ ।। ०णा २ ।। १. मध्याह्रभोजनं बावत् ।। २ अशीतिर्लक्षाः ६-१० ।। + तत्तत्सु० ६-१० ।। ।
• दिता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org