________________
श्रीदशवैकालिकसूत्रम्
सोऽवग् बन्धो ! प्रतीक्षस्व, कालं कियन्तमप्यहो । पतन्तः सन्त्यमी यावत्, मधुरा मधुबिन्दवः ।। २७१२ ।। खेचरः स्माह हे मूढ !, हस्त्यादीन् किं न पश्यसि ? सोऽवक् पश्याम्यमून् किन्तु, मधुबिन्दुस्पृहाधिका ।। २७१३ ।। ततस्त्वां वच्म्यहं बन्धो !, वात्सल्यं मयि चेत् तव । वलताहं त्वया वाच्यो, येनायामि त्वया सह ।। २७१४ ।। अथ चित्ते विचिन्त्यैव-मुपेक्ष्याः कूटबुद्धयः । अनात्मज्ञं तमुत्सृज्य, स्वकार्येऽगान्नभश्चरः ।।२७१५।। अत्रान्तरङ्गो दृष्टान्तः, प्रतिबोधाय धीमताम् । निःस्वः सांसारिको जीवः, संसारः काननं महत् ।।२७१६।। कूपश्च मानुषं जन्म, नरकोऽजगरस्त्वधः । चतुर्दिशं च भोगीन्द्रा-श्चत्वारस्ते क्रुधादयः ।।२७१७।। करीन्द्रश्च कृतान्तोऽयं, राक्षसीव जरा पुनः । वटपादो मनुष्यायु-र्व्याधयो मधुमक्षिकाः ।। २७१८ ।। वटपादं तु भिन्दाना-वाखू पक्षौ सितासितौ ।
प्रीणन्ती जन्तून् कष्टेऽपि विषया मधुबिन्दवः ।। २७१९ ।। विद्याधरो धर्मगुरु -विमानं जिनशासनम् ।
प्रिया दर्यां तया प्रोक्तः, संसार्युद्धरणाय सः ।।२७२०।। खेचरोक्तिर्गुरुर्व्याख्या, संसार्युक्तिरियं पुनः ।
>
Jain Education International
न साम्प्रतं प्रभो ! मोक्तुं, शक्नोमि विषयानहम् ।।२७२१ ।। तद् यूयं पुनरायाता, यद् भणिष्यर्थं तत्तदा ।
सर्वमेव करिष्येहं, गुरुर्यातस्ततोऽन्यतः ।। २७२२ ।। संसारिजीवस्य चरित्रमेत-दाकर्ण्य कर्णाभरणोपमानम् ।
संसारसौख्यं मधुबिन्दुकल्पं, त्यक्त्वाददीध्वं व्रतमक्षरार्थम् ।।२७२३।। इन्द्रव्रज्रा निःस्वो नायः स संसारी २.६-१० ।। काननं संसृतिर्म० ६-१० ।। ० ०रका० २ ।। ०दा १.२ ।। ० य० ९ ।। + ०स्व १.५.९ ।। ००१, ०वी० २ ।।
२६५
For Personal & Private Use Only
www.jainelibrary.org