SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १५१ श्रीदशवैकालिकसूत्रम् धाराधरोऽत्यद्भुतमन्त्रसिद्धि-र्यद्गर्जिमन्त्राक्षरपूतनीरैः । आच्छोट्य धूलीमहिलाप्यनेन, पङ्कत्वमानीय कृतौ नृरूपाँ ।।१३४५।। उपजातिः क्षोणीभृत्तनया मम प्रियसखी-सृष्ट्वा समुद्रप्रियीं, यौष्माकैः प्रसृतैः करैर्जगृहिरे, स्वर्णेश्रियः सर्वतः । कालिन्द्याः पितुरन्तिकं घनमिषाद्यान्त्या उपालब्धये, एता भान्ति बलाकिकाः कमलिनी-कन्दा इवाधःस्थिताः ।।१३४६।। शार्दूल अस्मत्सपत्नानि गतानि कुत्र?, पङ्कहाणीति रुषाँतिरिक्ताः । पङ्के व्रजन्तः किल तद्दिदृक्षा-कृते बभुर्यत्र जनांहिपद्माः ।।१३४७ ।। उपजाति: श्रावणश्वेतपञ्चम्यां, तदा चित्रागते विधौ । निशीथेऽसूत सा सूनुं, शङ्खाङ्कं श्यामरोचिषम् ।।१३४८ ।। दिशः प्रसन्नतां भेजु-र्यद्यशःशुभ्रिता इव । तदानन्दभरेणेव, वायवोऽप्यजवा बभुः ।।१३४९।। अतिसौख्यालयां स्वर्ग-श्रियं हित्वा स्वयं प्रभुः । सुभगोऽत्रागमत् तेन, भूरप्युच्छ्वसमासदत् ।।१३५० ।। सर्वत्रैकातपत्रत्वं, सञ्जातं साततेजसोः । शरण्यः कोऽपि नैवासी-दसाततमसोस्तदा ।।१३५१ ।। प्रभोर्जन्मोत्सवं द्रष्टुं, विष्टपत्रयवर्तिनः । दुन्दुभिध्वनिना व्योम, मामांनिवाह्वयत् ।।१३५२।। दिक्कुमार्योऽष्टाधोलोक-वासिन्यः कम्पितासनाः । अर्हज्जन्मावर्ज्ञात्वा-भ्येयुस्तत्सूतिवेश्मनि ।।१३५३।। भोगङ्करा भोगवती, संभोगा भोगमालिनी । सुंवत्सा वत्समित्रा च, पुष्पमाला त्वनिन्दिता ।।१३५४।। १. मेघशब्दः ।। * ०नुरूपा ४.६.७.९, ०नुरूपाः ८ ।। । ०पाः २ ।। २. गङ्गा ६ टि० ।। 0 ०म० ५.८.९ ।। ३. नदी १० टि० |* व्याः ३ ।। हे oर्णः २-४.६.७.१०, ०ण ५ ।। ४. सूर्याभ्यणे १० टि० ।। ५. उपालम्भाय ६ टि० ।। ६. बग्य: ६ टि० ।। ७. शून्या १० टि० ।। - ०० ४-१० ।। . समुद्रादुत्पन्नः कलदुरिते ध्वान्तविजयी, यदूनामुक्तानाममितगुणिनां नायकमणिः । श्रियं धत्ते शश्वद् विनतजनतानन्दमनकः, स वः पायान [ ] विशदपरदानैकरसिकः ।। इति २ टिप्पण्यामधिकः पाठः ।। ८. नक्षत्र ६ टि० ।। सुभृ० ७-१० ।। .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy