SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १५२ श्रीतिलकाचार्यविरचितटीकायुतम् नत्वा प्रभुं तदम्बां चे-शाने सूतिगृहं व्यधुः । संवर्तेनाशोधयन् क्ष्मा-मायोजनमितो गृहात् ।।१३५५ ।। युग्मम् मेघङ्करा मेघवती, सुमेधा मेघमालिनी । तोयधारा विचित्रा च, वारिषेणा बैलाहिका । ।१३५६ ।। अष्टोर्ध्वलोकादेत्यैता, नत्वार्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौघ-वर्षं हर्षाद् वितेनिरे । । १३५७ ।। युग्मम् अथ नन्दोत्तरीनन्दे, ऑनन्दानैन्दिवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता । । १३५८ ।। अष्टावभ्येत्य पौरस्त्य - रुचकाद्रे रयादिमाः । जिनं जिनाम्बां नत्वास्थुः, प्राच्यां दर्पणपाणयः ।। १३५९।। युग्मम् सहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा 1 लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ।। १३६० ।। अपाच्यरुचकाद्रेश्चा-ष्टैत्य देवं समातृकम् । प्रणम्य दक्षिणेनैता-स्तस्थुर्भृङ्गारपाणयः ।। १३६१ । । युग्मम् इलादेवी सुरादेवी, पृथिवी पैद्मवत्यपि । एकनासा नवमिका, भद्रा सीतेति नामतः । । १३६२ ।। प्रत्यक् रुचकशैलाद-टैत्य व्यजनपाणयः । स्वामिनं शिवादेवीं च, नत्वास्थुः पश्चिमेन तु । । १३६३ ।। युग्मम् अलम्बुसा मितैकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा श्री ही - रष्टोदग् रुचकाद्रितः ।।१३६४।। तत्रागत्य जिनं जैनीं, जननीं चात्तचामराः । प्रणिपत्योत्तरेणासी- चक्रिरे मोदमेदुराः । । १३६५ ।। शतेरो चित्रकनका, चित्रा सौत्रामणी तथा । दीपहस्ता विदिक्ष्वेत्या स्थुर्विदिग् रुचकाद्रितः ।। १३६६ ।। ०म० १-४.६. ९. ।। ०ब० १.३ ।। ० ०० १ ३. ।। १. कलश ।। ०० ५ ० श्र० ८.९ ।। ०थो० ६-१० ।। + ०शां ८.९ ।। सुतारा १० ।। सो० ६ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy