________________
१५२
श्रीतिलकाचार्यविरचितटीकायुतम्
नत्वा प्रभुं तदम्बां चे-शाने सूतिगृहं व्यधुः । संवर्तेनाशोधयन् क्ष्मा-मायोजनमितो गृहात् ।।१३५५ ।। युग्मम् मेघङ्करा मेघवती, सुमेधा मेघमालिनी । तोयधारा विचित्रा च, वारिषेणा बैलाहिका । ।१३५६ ।।
अष्टोर्ध्वलोकादेत्यैता, नत्वार्हन्तं समातृकम् ।
तत्र गन्धाम्बुपुष्पौघ-वर्षं हर्षाद् वितेनिरे । । १३५७ ।। युग्मम् अथ नन्दोत्तरीनन्दे, ऑनन्दानैन्दिवर्धने ।
विजया वैजयन्ती च जयन्ती चापराजिता । । १३५८ ।।
अष्टावभ्येत्य पौरस्त्य - रुचकाद्रे रयादिमाः ।
जिनं जिनाम्बां नत्वास्थुः, प्राच्यां दर्पणपाणयः ।। १३५९।। युग्मम् सहारा सुप्रदत्ता सुप्रबुद्धा यशोधरा
1
लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ।। १३६० ।। अपाच्यरुचकाद्रेश्चा-ष्टैत्य देवं समातृकम् ।
प्रणम्य दक्षिणेनैता-स्तस्थुर्भृङ्गारपाणयः ।। १३६१ । । युग्मम् इलादेवी सुरादेवी, पृथिवी पैद्मवत्यपि ।
एकनासा नवमिका, भद्रा सीतेति नामतः । । १३६२ ।।
प्रत्यक् रुचकशैलाद-टैत्य व्यजनपाणयः ।
स्वामिनं शिवादेवीं च, नत्वास्थुः पश्चिमेन तु । । १३६३ ।। युग्मम् अलम्बुसा मितैकेशी, पुण्डरीका च वारुणी ।
हासा सर्वप्रभा श्री ही - रष्टोदग् रुचकाद्रितः ।।१३६४।। तत्रागत्य जिनं जैनीं, जननीं चात्तचामराः । प्रणिपत्योत्तरेणासी- चक्रिरे मोदमेदुराः । । १३६५ ।। शतेरो चित्रकनका, चित्रा सौत्रामणी तथा ।
दीपहस्ता विदिक्ष्वेत्या स्थुर्विदिग् रुचकाद्रितः ।। १३६६ ।।
०म० १-४.६. ९. ।। ०ब० १.३ ।। ० ०० १ ३. ।। १. कलश ।। ०० ५ ० श्र० ८.९ ।।
०थो० ६-१० ।। + ०शां ८.९ ।। सुतारा १० ।।
सो० ६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org