________________
श्रीदशवैकालिकसूत्रम्
४४५
1
विनयम् - प्रागुक्तं कर्तुमिति शेषः । उपायेन - विनय एव मोक्षहेतुरित्यादि मृदुवचनकलापेन । चोइओत्तिं-गुरुणा प्रेरितः । यो नरः कुप्यति । सः-विनयप्रभवां दिव्यां श्रियमायान्तीं आत्मसाद् भवन्तीम् । दण्डेन । प्रतिषेधयति - निवारयति । उदाहरणं चात्र-कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणो दशारादयस्तद्विरहिता बभूवुः । तदभङ्गकारी तु कृष्णस्तद्युक्तोऽभूत् । ततश्च स कृष्णः सर्वत्र जगति श्रीपतिरिति ख्यातिं प्राप्तवान् ।। पुनरविनयदोषदर्शनार्थमाह
तहेव अविणीयप्पा, उववज्जा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्ठिया ।।५ ।।
तथैवाविनीतात्मानः- आरोहचित्तेनाऽवहन्तः दुर्दान्ताः । औपवाह्या अपि - `राजवाहनयोग्या अपि । हया गजा दृश्यन्ते । दुःखम् - यवसादिवहनक्लेशं, विशिष्टखादनाद्यप्राप्तिरूपं च । एधमानाः - अनेकार्थत्वादनुभवन्तः । आभियोग्यम् - पारवश्यम्।
उपस्थिताः-प्राप्ताः ।।
एष्वेवं विनयफलमाह
तहेव सुविणीयप्पा, उववज्झा हया गया ।
दीति सुहमेहता, इड्डि पत्ता महायसा ।। ६ ।।
तथैव सुविनीतात्मानः- आरोहचित्तानुवर्त्तिनः । औपवाह्याः - राजादिवाह्याः । . हया गजा दृश्यन्ते । सुखमेधमानाः - सुखं यथा भवति एवं वर्धमानाः । ऋद्धिं प्राप्ताः - विशिष्ट भूषणालयभोजनादिभावतः प्राप्तर्द्धयः । महायशसः - विख्याताः ।
राजराजन्यादिवाह्यत्वेन ।।
एतदेवाऽविनयफलं मनुष्यान् प्रत्याह
तहेव अविणीयप्पा, लोगंसि नरनारीओ ।
दीसंति दुहमेहंता, छाया ते विगलिंदिया ।।७।।
१. त्ति - प्रे० १.२.६-१२ ।। २. ०भूत् पुन० १.२.६-१२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org