________________
श्रीदशवैकालिकसूत्रम् ___ ४३१ द्वितीयम्-द्वितीयवारम् । पुनः तं न समाचरेत् ।।
एतदेवाहअणायारं परक्कम्म, नेव गृहे न निन्हवे । सुई सया वियडभावे, असंसत्ते जियंदिए ।।३२।।
अनाचारम्-सावधव्यापारम् । पराक्रम्य-आसेव्य गुरुपार्श्वे आलोचयन् । न निगृहेत्, न निन्हुयात्-तत्र गूहनं-क्वचित् कथनं, निन्हवः-एकान्तापलापः । किं विशिष्ट: ? शुचिः-अकलुषमतिः । सदा विकटभावः-प्रकटभावः । असंसक्त:गृहस्थसंसक्तिरहितः । जितेन्द्रियः ।।
तथा- . अमोहं वयणं कुज्जा, आयरियस्स महप्पणो । तं परिगिज वायाए, कमुणा उववायए ।।३३।।
अमोघम्-अबन्ध्यम् । वचनं कुर्यात् । आचार्याणां महात्मानाम्श्रुतादिभिर्गुणैस्तद्वचनम् अभिगृह्य वाचाभ्युपगम्य । कर्मणा-क्रियया । उपपादयेत्-सम्पादयेत् ।।
तथाअधुवं जीवियं नया, सिद्धिमग्गं वियाणिया । विणियट्टिज भोगेसु, आउं परिमियमप्पणो ।।३४।।
अध्रुवं जीवितं ज्ञात्वा । सिद्धिमार्गम्-सम्यग्ज्ञानदर्शनचारित्ररूपम् । तथा आयुः - परिमितम्-वर्षशतान्तर्गतम् । आत्मनो विज्ञाय । भोगेभ्य:-कर्मबन्धहेतुभ्यः निवर्तेत ।।
तदेव समर्थयन्नाहजरा जाव न पीलेइ, वाही जाव न वड्डई । जाविंदिया न हायंति, ताव धम्मं समायरे ।।३५।। स्पष्टः ।।
* वर्षशतान्तम् ६-१०.१२. अयं मूलपाठ: १० टिप्पण्यामपि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org