SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीतिलकाचार्यविरचितटीकायुतम् स्वभावेनैव विनयी, सत्कृतश्च विशेषतः । दाक्षिण्यादूचिवान् शौरिः, किं करोमि ? समादिश ।। ९३४ ।। अथ वैश्रमणोऽवादीत्, कर्णामृतकिरा गिरा । साध्यतां दौत्यमेकं मे, दुःसाधनं परैर्नरैः । । ९३५ ।। पुरेऽस्त्यस्मिन् हरिश्चन्द्रो, नरेन्द्रस्तस्य पुत्रिका । कुमारी कनकवती, सा मद्वाँचेदमुच्यताम् ।।९३६।। सौधर्मेन्द्रस्योत्तराशा-पतिस्तव पतिः शुभे ! । भवितुं वाञ्छति श्रीद-स्तँन्नार्यपि भवारी ।।९३७ ।। ममादेशप्रभावेना- दृश्यो मन इव व्रजन् । ।।९३८ ।। सन्निधौ कनकवत्या, न केनापि गत्वाथ शौरिरावासे, विमुच्याकल्पमुद्भम् । सामान्यं वेषमादाय, प्राचालीदौचितीचणः । ।९३९।। यान्तं तादृक्षमुद्वीक्ष्या चख्यौ श्रीदो यदूद्वहम् । किमत्याक्षीस्तमाकल्प-मनल्पमतिवैभवः । । ९४० ।। ऊचे शौरिः किमाकल्पा- डम्बरेण करिष्यते ? | वाग्मित्वमेव दूतानां मण्डनं तन्ममास्ति च ।।९४१।। भवतु स्वस्ति भवते, श्रीदो याहीत्युवाच तम् । श्रीहरिश्चन्द्रसौधाग्रे, बद्धमङ्गलतोरणे । । ९४२ ।। करटप्रक्षरद्दान-वारिप्लावितभूतलैः । अलङ्कृतं गजानीकै-रैरावणसैनाभिभिः ।।९४३।। हेषमाणैश्च केकाणैः, सूर्ययानहयैरिव । कैल्यैरिवौच्चैःश्रवसः, सर्वतोऽप्यावृतं पुरः । ९४४)) यमदण्डानिवोद्दण्डान्, प्रासदण्डानयोमयान् । उद्वहद्भिर्भुजादण्डैः पादातैः क्वापि भैरवम् ।।९४५ ।। . ०चैव० ५-१० ।। ५ ० स्त्वं ना० २ ।। ० ० से ६ - १० ।। १. वेशरचनाम् १० टि० ।। व्वम् २.८ ।। २. हस्तिगल २ टि० ।। ३. समानैः ।। ४. कुलोद्भवैः १० टि० ।। ५. इन्द्राश्व २ टि० ।। ६. कुन्त २ टि०, कुन्तान् १० टि० ।। ७. सैनिकैः || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy