SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ४२९ गृहस्थैः पद्मिनीपत्रवदुदकेन भवेत् । जगद्भ्यो निसृत इव जगन्निःसृतः-जगत्सु स्वर्गमर्त्यपातालरूपेषु निराकाङ्क्षत्वात् सिद्धिसुखाभिलाषुक इत्यर्थः । किं चलूहवित्ती सुसंतुट्टे, अप्पिच्छे सुभरे सिया । आसुरत्तं न गच्छिज्जा, सुशा णं जिणसासणं ॥२५॥ रूक्षैर्वलचणकैर्वृत्तिर्यस्य स रूक्षवृत्तिः । सुसन्तुष्टो येन तेन वा सुसन्तोषी । अल्पेच्छ:- अल्पाहारः । दुर्भिक्षादावपि सुभरः स्यात् । आसुरत्तं-क्रोधभावं न गच्छेत् । श्रुत्वा जिनशासनम्-क्रोधविपाकप्रतिपादकं वीतरागवचः । जहा ठाणाङ्गे-चउहि ठाणेहि जीवा आसुरत्ताए कम्मं पगरंति, तं जहा-कोहसीलयाए, पाहुडसीलयाए, संसत्ततवोकम्मेणं, निमित्ताजीवणयाए जावजन्नंमए एस पुरिसे अन्नाणी मिच्छद्दिट्ठी अक्कोसइ हणइ वा तं न मे एस किंचि अवरज्जइत्ति किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरजंति सम्ममहियासमाणस्स निजरा एवं भविस्सइत्ति ।। तहा कन्नसुक्खेहिं सद्देहिं, पिमं नाभिनिवेसए ।। 'दारुणं कक्कसंफासं, फाएण अहियासए ॥२६।। कर्णसौख्येषु-कर्णसौख्यकारिषु । शब्देषु-वेणुवीणादिसम्बन्धिषु । प्रेमरागं नाभिनिवेशयेत्-नं कुर्यात् । दारुणम्-अनिष्टम् । कर्कशम्-कठिनम् । स्पर्श कायेन अधिसहेत । तत्र द्वेषं न कुर्यात् । इत्याद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु तनिषेधो ज्ञेयः ।। किं चखुहं पिवासं दुरिसजं, सीउण्हं अरई भयं । अहियासए अव्वहिओ, देहे दुःक्खं महाफलं ॥२७।। क्षुधं पिपासां दुःशय्याम्-विषमभूम्यादिरूपाम् । शीतोष्णम् । अरतिम्-मोहनीयोद्भवाम्। १. कलहशीलनया ३ टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy