________________
२०२
श्रीतिलकाचार्यविरचितटीकायुतम्
पूर्णेष्वहःसु शाम्बोऽभू-ज्जाम्बवत्यास्तनूद्भवः । प्रद्युम्नस्य प्रियों मूलात्, प्राग्भवेऽत्र च बान्धवः ।।१९५१।। सिंहद् विक्रमी जातः, सिंहस्वप्नेन सूचितः । भामाया भीरुको भीरु-रन्यासां त्वमिताः सुताः । । १९५२ ।। प्रैषीद् भोजकटेऽन्येद्युः, पुरुषं रुक्मिणी निजम् । प्रद्युम्नार्थेऽर्थयाञ्चक्रे, वैदर्भी रुक्मिणः सुताम् ।।१९५३ ।। प्राग्वैरस्य स्मरन् रुक्मी, रोषात् तत्पुरुषं जगौ । श्वपचस्यापि दास्येऽहं, सुतां नो यादवान्वये । । १९५.४।। रुक्मिणा रुक्मिणीदृते, न्यक्कृते रुक्मिणीसुतः ।
शाम्बः श्वपचीभूय ययौ भोजकटे पुरे ।।१९५५ ।। रुक्मी स्वोत्सङ्गगर्भस्थां, वैदर्भी धारयन् सुताम् । ताभ्यामप्रीयतोद्दाम-ग्रामस्वरसुगीतिभिः ।। १९५६।। तदा च स्तम्भमुत्खाय, मत्तेभो भापयन् प्रजाः । अभ्रमूवल्लभ इव, भ्राम्यति स्म निरङ्कुशः । । १९५७ ।। पुरीमुपद्रवन्तं तं द्विपमुद्वीक्ष्य भूपतिः ।
ऊचे यो वशयत्येनं, तस्मै दास्ये यथेप्सितम् ।।१९५८ ।। श्वपचौ तौ च चक्राते, तं द्विपं वशवर्तिनम् ।
रुक्मी व्याचष्ट हृष्टस्तौ, याच्यतां स्वं मनीषितम् । । १९५९ ।। धान्यं रौँद्धुमियं देव!, वैदर्भी नौ प्रदीयताम् । अथ रुक्मी क्रुधा तौ द्राक्, नगरान्निरसारयत् ।।१९६०।। प्रद्युम्नोऽथागमद् व्योम्ना, वैदर्भीसन्निधौ निशि । श्वपचादिचरित्रं चा-मुष्यै निजमजिज्ञपत् ।।१९६१।।
प्रद्युम्नं साम्प्रतं ज्ञात्वा तद्गुणग्रामरञ्जिता ।
गान्धर्वेण विवाहेन, तेनात्मानं व्यवाहयत् ।।१९६२ ।।
* ०हस्सु ६.८-१० ।। १. नामविशेषः ।। २. शाम्बकुमारेण सह १० टि० ।। ३. चण्डाल० ८ टि० ।। ४.
ऐरावणः २ टि० ।। सिद्ध० ५ ।।
साऽथ तं ५, सा च तं ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org