________________
श्रीदशवैकालिकसूत्रम् _ २०१ प्रद्युम्नस्य प्रभुत्वेन, भामाभूदतिदुर्मनाः । हरिस्तामथ पप्रच्छ, विषण्णासि किमिच्छसि ? ।।१९३९ ।। भामाभाषिष्ट तेऽभीष्टं, स्पष्टयाम्यात्मनः प्रिय! । प्रद्युम्नसमपुत्रेच्छा, मम चित्तविषादकृत् ।।१९४०।। अष्टमेनाभवत् साक्षा-नैगमेषी सुरः पुरः । प्रद्युम्नोपमपुत्राप्तिं, भामाया विष्णुनार्थितः ।।१९४१।। त्वं यत्कण्ठेऽधिरोप्यामुं, हारं भजसि सा सुतम् । प्राप्स्यतीप्सितमित्युक्त्वा, दत्वा हारं गतः सुरः ।।१९४२।। तञ्च प्रज्ञप्तितो ज्ञात्वा, प्रद्युम्नोऽम्बामभाषत । मातरात्मसमं पुत्रं, वितरामि पुनस्तव ।।१९४३।। रुक्मिण्यूचे त्वयैवाभूद्, रेखा पुत्रवतीषु मे । सख्या मे जाम्बवत्यास्त्वं, सूनुं यच्छात्मनः समम् ।।१९४४ ।। कृत्वा जाम्बवतीं संत्या-रूपिणी रुक्मिणीसुतः । विष्णुवासौकसि प्रैषी-जगाम च तदैव सा ।।१९४५।। सत्ययेव तयाँ रेमे, दत्वा तं हारमच्युतः । प्रच्युत्य सप्तमस्वर्गात्, तद्गर्भं कैटभोऽभ्यगात् ।।१९४६।। तस्यां स्वावासमीयुष्यां, सत्यागाद् दध्यिवांस्ततः । छलितोऽहं कयापीति, रेमे तामप्यथाच्युतः ।।१९४७ ।। प्रद्युम्नोऽताडयद् भेरी, हरौ तद्रमणक्रिये । हरिः प्रक्षुभितोऽप्राक्षीद्, भेरीयं केन ताडिता ? ।।१९४८ ।। प्रद्युम्नेनेति कोऽप्याख्यत्, स्मित्वा दध्यौ हरिस्ततः । सत्यभामाप्यनेनैव, जानेऽहं च्छलिता ध्रुवम् ।।१९४९।। किञ्चित् सभयसम्भोगाद्, भाव्यस्या भीरुरात्मभूः ।
वरं सपत्नी मा भूवन्, सपत्नीजातकानि तु ।।१९५० ।। १. आत्मनोऽभीष्टं तव स्पष्टं करोमि ।। २. ददामि ।। ३. सत्यभामासदृशरूपाम् ।। * ०दा १० ।। ४. तदाख्यो देवः ।। । वञ्चि० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org