________________
२००
श्रीतिलकाचार्यविरचितटीकायुतम् प्रद्युम्नो रुक्मिणीमूचे, ज्ञाप्यो नाहं पितुस्त्वया । यावन्न किञ्चिदाश्चर्य, दर्शयामीन्द्रजालवत् ।।१९२७ ।। इत्युक्त्वा रथमारोप्य, रुक्मिणी चलति स्म सः । मणीमिवाहे: कृष्णस्य, हरेऽहं जीवतः प्रियाम् ।।१९२८ ।। इति जल्पन्नसौ शङ्ख, दध्मौ नव इवाच्युत : । कुर्वाणस्तान्निदानेन, ब्रह्माण्डमपि जर्जरम् ।।१९२९ ।। युग्मम् तदाकार्णव इव, चुक्षोभाम्भोदगर्जितात् । कृष्णः कृत्स्नबलो धन्वी, धुन्वन् धेन्वान्वधावत् ।।१९३० ।। प्रद्युम्नः सम्मुखीभूय, तञ्चमूं विमुखीं व्यधात् ।। कुण्ठयामास वैकुण्ठ-स्यापि शस्त्राणि शस्त्रवित् ।।१९३१ ।। विलक्षोऽधोक्षजो दध्यौ, सामान्योऽयं न मानवः ।
तदा तत्र झगित्येत्य, गोविन्दं नारदोऽवदत् ।।१९३२।। मा विषीद प्रसीद त्वं, रणकृद् रुक्मिणीसुतः । .. भवन्मूर्तिरिवाऽन्येयं, कस्यान्यस्येदृशं बलम् ।।१९३३।। प्रद्युम्नः प्राणमत् प्रेम्णा, रामदामोदरावथ । कर्तुं शरीरैक्यमिव, गाढं ताभ्यां च सस्वजे ।।१९३४ ।। अङ्कपर्यङ्कविन्यस्त-प्रद्युम्नो रुक्मिणीयुतः । विवेश कैंशवपुर्यां, बद्धोच्चैस्तोरणस्रजि ।।१९३५ ।। कुटुम्बमीलके जाते, यादवानन्ददायिनि । कृष्णोऽवादीत् त्वया जहे, वत्स ! तृण्याफलाद्यपि ।।१९३६ ।। इदानीं वत्स! निःशेषं, तद्यथावस्थितं कुरु । पितुर्नियोगतः सर्वं, विद्यया तत्तथाकरोत् ।।१९३७ ।। प्रद्युम्नः प्रारहतां दुर्यो-धनपुत्रीं मुमोच ताम् ।
भामाभूर्भानुकः पाणिं, ततस्तस्यास्तदाग्रहीत् ।।१९३८ ।। * ०ष्ण० २ ।। १. चापं धुन्वन् ।। २. इयम् अन्या भवन्मूर्तिरिव ।। . ०स्तः ६.१० ।। ० के० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org