________________
श्रीतिलकाचार्यविरचितटीकायुतम् राज्येऽन्यदा चित्रगति, न्यस्य सूरः स्वयं पुनः । प्रपद्य संयमं तप्त्वा, तपांसि शिवमभ्यगात् ।।२५४ ।। सौरिर्धर्मरतो नित्य-मार्हतं स्वं च शासनम् । शिरसाधारयत् सर्वान्, दुराक्रमपराक्रमः ।।२५५ ।। जीवाभिघातमातन्व-नपि धर्मपरायणः । न सोवद्यं व्यधादाद्यं, व्रतमद्भुतकौशल: ।।२५६।। असत्यवचनोऽप्युञ्छ-र्जनाधीशः प्रयोजने । मृषावादपरीवाद-माससाद कदापि न ।।२५७ ।। परवित्तापहारं यः, प्रकुर्वाणोऽपि सर्वदा । तार्तीयीकं व्रतं नाति-चक्राम गुरुविक्रमः ।।२५८।। शश्वत् कुर्वन्नपि क्रीडां, स्वैरं परमहलया । विचारचतुरस्तुर्य-व्रतं नातिचचार यः ।।२५९।। कुर्वाणोऽप्यतिरिक्तार्थ-सुवर्णरचनादिकम् । .. पञ्चमाणुव्रतं भूभृ-नात्यचारीद्विचक्षणः ।।२६० ।। आत्मानं भावयन्नाभि-र्भावनाभिरनेकशः । अस्थात् सैधयितुं राजा, रसराजमिवौषधैः ।।२६१ ।।
तस्य माण्डलिकोऽन्येधु-मणिचूडो विपन्नवान् । युयुधातेऽथ राज्यार्थं, शशि-सूरौ तदात्मजौ ।।२६२ ।। तयोश्चित्रगतिश्चक्री, ददौ राज्यं विभज्य तत् । मार्गे चातिष्ठिपद्धर्मे, वचोभिर्गुरुवज्जवात् ।।२६३।। पश्चादपि मृतौ युद्ध्वा, तौ वन्यौ महिषाविव ।
तंञ्चाकर्ण्य विरक्तात्मा, दध्यौ चित्रगतिर्नृपः ।।२६४।। * सर्वाद्भुत० ६-१० ।। १. अत्र जीवाशब्देन प्रपञ्चा, यथा 'मौर्वीजीवा गुणो गव्या' धनञ्जयः [ ] ९ टि० ।। २. सातिचारम् २ टि० ।। . ०द्य० ५-१० ।। ३. प्रयोजनेऽसति अवचनो मौनी ।। ४. कार्यापतिते सति कारणे सति ९ टि० ।। ५. करशुल्कग्रहणरूपम् ।। ६. परस्त्रिया सह नातिचचार, 'महेला योषिता च स्त्री' हैम-शिलो० ३९ ।। ७. चेष्टाः १० टि० ।। ८. परहेतुकसुवर्णरचनादिकम् ।। 0 ०\ २.५.६ ।। * त्सा० ६.८-१० ।। ९. पारदमिव ९.१० टि० ।। १०. चित्रगतः ९ टि० ।। 1 अमुचत्तनम् २.५, अमुचत्तनुम् ६-१० ।।+ तदा० ५.१०, तथा० ६-९. ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org