________________
श्रीदशवैकालिकसूत्रम्
अथ चित्रगतेः स्वस्वं, ज्ञापयित्वा सुरोऽवदत् ।
ममैषा मित्र! देवर्द्धिः, सर्वाभूत् त्वत्प्रसादतः ।।२४२।। यन्मां नाजीवयिष्यस्त्वं तदानाराधनामृतः । नाभविष्यं मनुष्योऽप्य-गमिष्यं क्वापि दुर्गतौ ।। २४३ ।। ऊचे सौरिरपीदृग्मे, धर्माप्तिस्त्वत्प्रसदजी । त्वयैवाकारि यन्मित्र ! मम केवलिदर्शनम् ॥ २४४ ॥ परस्परोपकारित्वमेवमुल्लप्य निर्वृतौ ।
अथ सौरिमनुज्ञाप्य, देवः कल्यं निजं ययौ ।। २४५ ।। तदा चित्रगतिं वीक्ष्य, रत्नवत्यन्वरज्यत 1 विवेदानङ्गसिंहोऽपि, ज्ञानिवाचा सुतावरम् ।।२४६।। परं संसारसम्बन्ध-श्चैत्यान्तर्नार्वबुध्यते ।
१
विमृश्येति पुरे स्वेऽगात्, सपुत्रः सूरचक्रयपि ।। २४७ ।। अथो विशिष्टैरभ्यर्थ्य, सूरं चित्रगतेः सुताम् । ददौ विवाहं सोत्साहं, चक्रतुस्तौ ततो नृपौ ।।२४८।। रत्नवत्या समं चित्रगतिः स्वैरमतिर्ललेन ।
कालं निनाय संसार-सुखसागरमध्यगः ।।२४९।। अर्हत्पूजादिकं धर्मं, शिवशर्मनिबन्धनम् । सार्द्धं वल्लभयाऽकार्षी-देकचित्तयान्वहम् ।।२५०।। धनदेवधनदत्त-जीवौ च्युत्वा बभूवतुः । मनोगतिचपलगत्याख्यौ तस्यानुजावुभौ ।। २५१ । । सार्द्धं तया च ताभ्यां च, यात्रां चित्रगतिर्मुहुः । मर्त्यस्थर्नित्यचैत्येषु, करोतीन्द्रादिदेववत् ।।२५२।। अर्हत्समवसरणे. सपत्नीकः ससोदरः ।
Jain Education International
अजरामरताकारि, पपौ व्याख्यारसायनम् ।।२५३।।
१. निजस्वरूपम् ।। * स १.३-८.१० ।। त० १ टिप्पण्यां २.५-१० ।। ० ०मोऽस्ति २ ।। ०जः २, ०तः ५.८ ।। है ०रयन्मित्रं ६ ।। + ०रंजत १० ।। २. तव्वज्जियइ [ न युज्यते] ९ टि० ।। ३. विलासं कुर्वन् ।। �व्यम् ६ ं।। ☼ चैत्यनित्येषु ६-९ ।।
५३
For Personal & Private Use Only
www.jainelibrary.org