SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १४० श्रीतिलकाचार्यविरचितटीकायुतम् वसुदेवोऽवदत् कंस-श्चालयामास मां सुहृत् । पाणिग्रहाय देवक्याः, पुत्र्या देवकभूभुजः ।।१२१५ ।। नारदर्षिस्तमुवीक्ष्य, रूपन्यकृतमन्मयम् । देवकीमपि चौलोक्य, स्थित्वोच्चैोम्नि सौधाम् ।।१२१६ ।। अथावादीदवातीर्य, पुरः सौरेर्महाऋषिः । प्रतिहस्तकवद् धातुः, कंसः प्रारब्धवानिदम् ।।१२१७ ।। . देवक्यै वसुदेवोऽयं, वसुदेवाय देवकी ।। धात्राघटि ध्रुवं नो चे- दानुरूप्यमिदं कुतः ? ।।१२१८ ।। . मत्वाप्सरोवनिःशेषा-स्त्वयोढाः सन्ति कन्यकाः । काचवन्नीलरत्नाग्रे, देवक्यास्ताः पुरः पुनः ।।१२१९ ।। .. मा भूद्विघ्नोऽत्र विषये, सिध्यन्तां वां मनोरथाः । गत्वाहं तत्र देवक्यै, कथयामि भवद्गुणान् ।।१२२० ।। इत्युक्त्वा देववद् व्योम्ना, सोऽगमद् देवकीगृहम् । नतस्तयाशिषमदाद्, वसुदेवोऽस्तु ते वरः ।।१२२१ । । वसुदेवस्वरूपं च, तया पृष्टः स शिष्टवान् । दशमोऽत्र दशार्हाणां, वसुदेवोऽस्ति भूतले ।।१२२२।। त्रिलोक्या अपि सौभाग्यं, पिण्डीकृत्य विरञ्चिना । यस्तत्कोश इवाकारि, शस्यते तस्य किं ? शुभे ! ।।१२२३।। नारदः कथयित्वेदं, तत्स्वरूपं तिरोदधे । देवकी वसुदेवैक-मयं सर्वमथैक्षत ।।१२२४ ।। क्रमेण मृत्तिकावत्या-मायातौ कंसवृष्णिजौ । देवकः सेवक इव, प्रतिपत्तिं तयोर्व्यधात् ।।१२२५ ।। देवकस्तावथाप्राक्षी-नगरेऽत्र समागमः । कस्मादकस्माधुवयोः, सूर्याचन्द्रमसोरिव ।।१२२६ ।। * नारदर्षिरभाषिष्ट, दृष्ट्वा त्वां देवकी तथा २.६-१० ।। . ०थाम् ५ ।। - व्या० ४ ।। गम् ३ ।। सू० ३.४. ।। १. प्रतिनिधिवद् ।। + ति २ ।। . दनुरूप० ८।। २ ०वस्ततो ७-९. ।। * रि० ६.७.९.१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy