SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३४४ . श्रीतिलकाचार्यविरचितटीकायुतम् . तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करतंपि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । पंचमे भंते महब्बए उवढिओमि सव्वाओ परिग्गहाओ वेरमणं ।।५।। (सू०७) अर्थः प्राग्वत् । उक्तं पञ्चमं महाव्रतम् , षष्ठं व्रतमाह अहावरे छटे भंते वए राईभोयणाओ वेरमणं, सव्वं भंते राईभोयणं पञ्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजिजा, नेवन्नेहिं राइं भुंजाविजा, राइं भुंजते वि अन्ने न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । छठे भंते वए उवढिओमि सव्वाओ राईभोअणाओ वेरमणं ।।६।। (सू०८) अस्याप्यर्थः प्राग्वत् । एषां निगमनमाहइन्छेइयाइं पंच महव्वयाइं, राइभोयणवेरमणछट्ठाई । अत्तहियट्ठाए, उवसंपजित्ता णं विहरामि ।। (सू० ९) । इत्येतानि पंच महाव्रतानि रात्रिभोजनविरमणषष्ठानि, आत्महित:-मोक्षः। तदर्थम्। उपसम्पद्य-स्वीकृत्य । विहरामि-साधुविहारेण ।। इह षड्जीवनिकायिकासम्बद्धानि महाव्रतान्येतदर्थमुक्तानि, येनाभिनवशिष्य एतदर्थज्ञातैवोपस्थापना) भवति । उक्तं च पढिए य कहिय अहिगय, परिहर उवट्ठावणाइ जोगुत्ति । छक्कं तीहिं विसुद्धं, परिहर नवएण भेएण ।।१।। [ पडयासाउ रमाई, दिटुंता हुंति वयसमारुहणे । *छट्टे भं० १.४.६.१२ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy