SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ४९३ निबिडध्याननीडस्थं, चेतश्चटकबालकम् । . धार्यं नो चेद् ग्रसिष्यन्ते, विषया वायसा इव ।।२६६।। मुने ! गच्छ गुरूपान्ते, स्थानस्यैतस्य सम्प्रति । आलोचयस्व निःशेषं, तथा निन्दय गर्हय ।।२६७।। प्रायश्चित्तं प्रपद्यस्व, विशुद्धं व्रतमाचर । मुनिरप्यूचिवान् भद्रे !, मिथ्या दुःकृतमस्तु ते ।।२६८ ।। भवत्या वचनालापं, गुर्वादेशमिवाखिलम् । करिष्यामीत्युदित्वागात्, सम्भूतगुरुसन्निधौ ।।२६९।। क्षमयित्वा गुरून् सर्वं, स्थूलभद्रमुनिं तथा । आलोचनां गृहीत्वाथ, कुरुते दुष्करं तपः ।।२७० ।। श्रीसम्भूतगुरोः पादा-स्तमःप्रशमहेतवः । सूर्यपादा इव क्षोणी-मन्येद्यु_मपावयन् ।।२७१।। अन्यदा रथिने तुष्टः, कोशामुर्वीपतिर्ददौ । मनो विनापि तं सापि, राजायत्तेति शिश्रिये ।।२७२।। स्थूलभद्रगुणानेव, रथिनोऽग्रे शशंस सा । पीयूषं येन पीतं स्यात्, तस्य किं स्वदतेऽपरम् ? ।।२७३।। रथी रञ्जयतुं कोशा-मूचे पश्य कलां मम । ' गवाक्षस्थो गृहोद्याने, माकन्दद्रुमलुम्बिकाम् ।।२७४ ।। विध्यति स्मेषुणा तस्य, पुडमध्येन तस्य तत् । पुनरन्येन जातैवं, करग्राह्या शरावलिः ।।२७५ ।। छित्त्वा क्षुरप्रवाणेन, वृन्तं तस्याः शरावलिम् । आकृष्य जगृहे लुम्बी, तत्रस्थ एव पाणिना ।।२७६।। कोशाप्युवाच पश्येदं, विज्ञानं त्वं ममापि हि । विधाय सर्षपं राशि, सशिखं तत्पुरस्तदा ।।२७७ ।। शूची न्यस्याथ तस्याग्रे, तदग्रेऽपि ननर्त च । न तत्र शूच्या विद्धा सा-ऽचलनैकोऽपि सर्षपः ।।२७८।। . * ति० ६-१० ।। ॐ ति० ६-१० ।। 0 लास्यं तस्योपरिभ्यधात् २. ६-१०, अयं मूलपाठ: १० टिप्पण्यामपि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy