SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २४७ श्रीदशवैकालिकसूत्रम् २४७ आबद्धकङ्कणं नेमि, करे नाराचधारिणम् । कृत्वागादुग्रसेनस्य, प्रासादे कंससूदनः ।।२४९६ ।। तत्र स्वयं मुदा राजी-मत्या रत्या इव श्रिया । तेनैव विधिना चक्रे, चक्रवर्त्यधिवासनम् ।।२४९७ ।। अथ विष्णुर्गृहे गत्वा, सर्वां निर्वाह्य शर्वरीम् । प्रभुं त्रिलोकीशृङ्गारं, तं शृङ्गारमकारयत् ।।२४९८ ।। गोशीर्षचन्दनरसैः, कारिताङ्गविलेपनः । विच्छरितः पुण्यलक्ष्मी-कटाक्षैरिव सर्वतः ।।२४९९।। देवदूष्यान्यदूष्यानि, विमलानि जगद्गुरुम् । वासांसि वासयामास, पारिणेत्राणि केशवः ।।२५०० ।। प्रभुर्मरकतज्योति-मुक्ताभिर्भूषितो बभौ । अञ्जानाचलवल्लग्ना-म्भोधिडिण्डीरडम्बरः ।।२५०१।। एवं विवाहनेपथ्यं, कारितश्चक्रवर्तिना । आरोहति स्म श्रीनेमिः, स्यन्दनं श्वेतवाजिनम् ।।२५०२।। विशदाभ्यां चामराभ्यां, वीज्यमानो मुहुर्मुहुः । साम्राज्यकमलालीला-कमलाभ्यामिवाभितः ।।२५०३।। आतपत्रेण शुभ्रेण, स्वर्णकुम्भोपशोभिना । शारदेनेव मेघेना-न्वीयमानस्तडित्वता ।।२५०४।। तूर्यनादेन रोदस्यो-रुदरंभरिणाग्रतः । निर्घोषेणेव घण्टायाः, सुघोषायाः प्रसर्पता ।।२५०५ ।। श्रवणोदरपूरं च, गायद्भिः कलगीतिकाः । रक्तकण्ठैः कृतोत्कण्ठैः, कलकण्ठरिवाङ्गिनाम् ।।२५०६ ।। नृत्यद्भिर्नर्तकीवृन्दै- नाभरणभारिभिः । अनिलान्दोलितैः कल्प-शाखिशाखागणैरिव ।।२५०७।। १. सर्वलोहमयानम् १० टि० ।। २. गन्धमाल्याद्यैः संस्कारः ।। ३. व्याप्तः ।। * इन्दोः करैरिव व्यूतान्युजवला० ६-१० ।। ४. विवाहसम्बधिवस्त्राणि ।। . ०मयविभूषणः २.६-१० ।। ५. उत्तार्यमाणाञ्चलवत् कुलवृद्धाभिरग्रत: २ टि० ।। ६. स्वर्गपृथ्व्यौ ।। ७. कोकिलैः ।। ७ वर्वधू० ६-१० अयं मूलपाठः १० टिप्पण्यामपि ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy