SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३७४ . श्रीतिलकाचार्यविरचितटीकायुतम् तं उक्खिवित्तु न निक्खिवे, आसएण न छट्ठए । हत्थेण संगहेऊणं, एगंतमवक्कमे ।।५।। तदुत्क्षिप्य न यत्र कुत्रचिनिक्षिपेत् । आस्येन न छर्दयेत् मा भूत् कस्यापि विराधनेति । शेषं स्पष्टम् ।। एगंतमवक्कमित्ता, अचित्तं पडिलेहिया । जययं परिदृविजा, परिठ्ठप्प पडिक्कमे ।।८६।। त्रिभिर्विशेषकम् एषोऽपि स्पष्टः । वसत्यागतस्य भोजनविधिमाहसिया यभिक्खू इच्छिज्जा, सिजमागम्म भुत्तुयं । सपिंडपायमागम्म, उंडुयं पडिलेहिया ।।८७॥ स्याद् भिक्षुरिच्छेत् । शय्याम्-वसतिम् । आगम्य भोक्तुं सह पिण्डपातेनभिक्षया । भिन्नवाक्यत्वान पौनरुक्तयम् । आगम्य वसतिद्वारे बहिरेव । उण्डुकम्स्थानं प्रत्युपेक्ष्य पिण्डपातं विशोधयेदितिशेषः ।। विणएणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ य पडिक्कमे ॥४८॥ विशोध्य पिण्डं विनयेन-कृताञ्जलिः, “नैषेधिको नमः क्षमाश्रमणेभ्यः” इत्युच्चरन्। प्रविश्य वसतिं गुरुसकाशमागतः । ऐपिथिकीमादाय-इच्छामि पडिक्कमिउं इत्यादि पठित्वा । प्रतिक्रामेत्-कायोत्सर्गं कुर्यात् ।। आभोइत्ताण नीसेसं, अईयारं जहक्कम । गमणागमणे चेव, भत्तपाणं च संजए ।।८९।। तत्र कायोत्सर्गे आभोगपित्वा निःशेषमतिचारं यथाक्रमं गमनागमनयोश्चैव भक्तपानयोश्च योऽतिचारस्तम् । संयतः कायोत्सर्गस्थोह्रदये स्थापयेदिति शेषः ।। उत्सार्य च कायोत्सर्गम्उज्जुपन्नो अणुब्बिग्गो, अव्वक्खित्तेण चेयसा । आलोए गुरुसगासे, जं जहा गहियं भवे ।।१०।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy