SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् तं च हुज्ज अकामेणं, विमणेण पडिच्छियं । तं अप्पणा न पिबे, नो वि अन्नस्स दावए ।। ८० ।। I तच भवेत् । अकामेन - निरभिलाषेण । विमनस्केन प्रतीप्सितम् । तत्र देहापकारकमित्यात्मना न पिबेत्, नाप्यन्यस्य दापयेत् ।। तर्हि कथं तत्कार्यं तद्विधिमाह एगंतमवक्कमित्ता, अचित्तं पडिलेहिया । जययं परिट्ठविज्जा, परिट्ठप्य पक्किमे ।। ८१ ।। स्पष्टः । नवरं पडिक्कमे-ऐर्यापथिकीं प्रतिक्रामेत् ।। एवमन्नपानग्रहणविधिमभिधाय भाजनविधिमाहसिया य गोयरगगओ, इच्छिज्जा परिभुत्तुयं । कुट्टगं भित्तिमूलं वा, पडिलेहित्ताण फासूयं । ८२ ।। स्याद् गोचराग्रगतो दूरे ग्रामान्तरे वा भिक्षाप्रविष्टो बालादिस्तृषाद्यभिभूत्ः । इच्छेत् परिभोक्तुम् । कोष्टकम् - शून्यागारमठादि । भित्तिमूलं वा कुट्यकोणं वा । प्रत्युपेक्ष्य-दृशा रजोहत्या च प्रमृज्य । प्राशुकम् - बीजादिरहितम् ।। अणुत्रवित्तु मेहावी, पडिच्छन्नंमि संवुडे । हत्थगं संपमज्जित्ता, तत्थ भुंजिज्ज संजओ ।। ८३ ।। ३७३ अनुज्ञाप्य गृहस्थं, मेधावी साधुः, प्रतिच्छन्ने स्थाने, संकृत्तः इर्यां प्रतिक्रम्य, हस्तकं उपलक्षणत्वाद् देहं मुखवस्त्रिका, प्रमृज्य कवलादानकाले च हस्तं मुखं च तत्र भुञ्जीत संयतः ।। तत्थ से भुंजमाणस्स, अट्ठियं कंटओ सिया । तणकट्ठे सक्करं वा वि, अन्नं वावि तहाविहं ॥ ८४ ॥ स्पष्टः । अन्नं वावि-अन्यद्वापि, ईलिकाकेशधान्यकीटिकादि गृहस्थप्रमादेन अशोधिते धान्ये राद्धे । ०५० १० ।। ०स्थ्या १ ५.११ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy