SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३७२ . श्रीतिलकाचार्यविरचितटीकायुतम् तहेवुद्यावयं पाणं, अदुवा वारधोयणं । संसेइमं चाउलोदगं, अहुणाधोयं विवजए ।।७५।। यथा प्रागशनमुञ्चावचमुक्तं तथैव पानम् । उनम्-वर्णाद्युपेतं, द्राक्षापानादि । अवचम्-वर्णादिहीनं, आरनालादि । अथवा वारकधावनम्-गुडघटक्षालनं, धान्यस्थालीक्षालनाद्यपि । संस्वेदजम्-पिष्टस्वेदसङ्गतोदकादि । तन्दुलोदकम्आष्टिकरकमुच्यते । तदधुना धौतम्-अपरिणतम् । विवर्जयेत् । . . अत्रैव विधिमाहजं जाणिज चिराधोयं, मईए दरिसणेण वा । पडिपुच्छिया व सुचा वा, जं च निस्संकियं भवे ।।७६।। यत्-तन्दुलोदकादि । जानीयात् चिरधोतं मत्यादर्शनेन वा कलुष्याधोनिविष्टतया कियती वेला धौतस्यास्येति प्रतिपृच्छय वा गृहस्थम् । सुश्शा वा वाशब्दश्चार्थे, महती वेलेति तत्प्रतिवचः श्रुत्वा च । यदेव निःशङ्गिकतं भवेत् तद् गृह्णीयादित्यर्थः ।। उष्णोदकादि विधिमाहअज्जीवं परिणयं नशा, पडिगाहिज्ज संजए । अह संकियं भविजा, आसाइत्ता ण रोवए ।।७७।। अजीवं परिणतम्-त्रिदण्डपरिर्तनदिरूपम् । गृहस्थप्रश्नेन ज्ञात्वा प्रतिगृह्णीयात् संयतः । तदभावे चतुर्थरसमपि देहोपकारकं मत्यादिना ज्ञात्वा । अथ शङ्कितं भवते। कुथिताम्लत्वादिना तत आस्वाद्य रोचयेत्-निश्चयं कुर्यात् ।। तचैवम् थोवमासायणट्ठाए, हत्थगंमि दलाहि मे।। मा मे अझंबिलं पूइं, नालं तन्हविणित्तए ।।७८।। स्तोकमास्वादनाय हस्ते देहि मे । मा मम अत्यम्लं कुथितं वा, नालं तृष्णानिवर्त्तनाय । ततः किमस्योपादानेन? । प्रायोग्यं चेद् ग्राह्यम् ।। तं च अवंबिलं पूइ, नालं तण्हविणित्तए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥७९।। * इयं गाथा १-७.९-१२ प्रतिषु नास्ति ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy