SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् सोऽवग् महात्मन्नधुना वलित्वा, कौपीनमानेतुमहं प्रगस्ये । सरित्तटोच्चस्थलकद्रुमाग्रे, विलम्बितं विस्मृतमस्ति यत्तत् ।।४१।। उपजातिः श्रेष्ठी तमूचे मुनिराजमागाः, स्वमादिशत् कर्मकरं तदर्थे । गत्वाशु गृह्णन् तदसौ तटिन्यास्तं कोटरान्तस्तुरङ्ग लुलोक ।। ४२ ।। उपजातिः तदैव तद्दर्शनजात् स हर्षात्, रोमाञ्चमुचैर्बिभराञ्चकार । कौपीनमादाय समागतः सन्, धनं से वर्द्धापयति स्म सद्यः ।।४३।। उपजातिः कौपीनमेतस्य समाददानः, स्वामिन्नपश्यं तमहं त्वदश्वम् । श्रेष्ठी प्रहृष्टस्तरसा तुरङ्ग-मानाययामास तमुत्सवेन ।। ४४ ।। उपजातिः श्रेष्ठी घनो भौतमुनिं बभाषे कृतस्य नः प्रत्युपकार एषः । , त्वया कृतो घोटकदर्शनेन, तद्गम्यतां सम्प्रति ते नमोऽस्तु ।। ४५ ।। उपजातिः श्रेष्ठी धनो निर्मलधर्मकर्म, निर्माय निर्माणकृतेऽपरेद्युः । हट्टे निविष्टो हरिविष्टरेऽस्ति, द्रष्टुं मुनीनध्वनि दत्तदृष्टिः ।। ४६ ।। उपजातिः चारित्रधर्मः कृतमूर्तियुग्मो, द्वेषं च रागं च किल प्रहन्तुम् । शान्तो रसो वाहयुगेन जज्ञे, दुर्ध्यानयुग्माग्निशमाय यद्वा ।। ४७ ।। उपजातिः धर्मं च शुक्लं च किलेह यद्वा, ध्याने उभे मूर्त्तिमती अभूताम् । चन्द्रश्च सूर्यश्च मनुष्यरूपौ, तमोविघाताय किलावतीर्णौ ।।४८ ।। उपजातिः एवं विंकल्पास्पदमानताङ्गं, दूरादुपागच्छदतुच्छशोभम् । जैनं महर्षिद्वितयं पुरस्तात्, श्रेष्ठी धनः प्रेक्षत विस्मिताक्षः ।। ४९ ।। उपजातिः श्रेष्ठी समुत्थाय समेत्य पार्श्वे, प्रणम्य पप्रच्छ गमागमाद्यम् । बृहन्मुनिस्तस्य समस्तमाख्यत्, यथास्थितं सत्यगिरो हि सन्तः ।। ५० ।। उपजातिः श्रेष्ठी ततः प्रार्थयते स्म वर्षा - हेतोर्मुनी तौ प्रतीपन्नमाभ्याम् । पुनर्बभाषे स यथास्मदीयं, यान्तं न वायान्तमपीह वाच्यम् ।।५१।। उपजातिः साधुस्तमूचे किमिदं त्वयोक्तं - मस्त्यागमे न्यस्तमिदं जिनेन्द्रैः । 'यथा विधेया गृहिणां न काचि - चिन्ता शुभे वाप्यशुभे मुनीन्द्रैः ।।५२।। उपजातिः ०या० ६-१० ।। ५ ०केर ६-१० ।। समर्थापयते ६-१० ।। ९. प्रवाहयुग्मेन १० टि० ।। २. • विकल्पस्थानम् १० टि० ।। Jain Education International ३८१ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy