SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ . . . पानन तथाषधश्व । ३८२ . श्रीतिलकाचार्यविरचितटीकायुतम् आगच्छ गच्छेत्यपि नैव वाच्यं, उत्तिष्ठ तिष्ठेत्यपि वा किमन्यत् । । दध्यौ धनस्तन्निशमय्य सम्यग्, धर्मो न जैनादपरोस्ति मन्ये ।।५३।। उपजातिः जाने जिनेन्द्रादपरो न देव-स्तच्छिष्यवर्गादपरो गुरुर्न । मनीषितं स्वं तदिदं मयाप्तं, साधुद्वयं यद् ददृशे दशैतत् ।।५४।। उपजातिः धनस्ततो निःप्रतिकर्मिकाया-मस्त्रीपशुक्लीबगतौ वसत्याम् । निजस्य गेहस्य समीपगाया-मतिष्ठिपत् तन्मुनिराजयुग्मम् ।।५५।। उपजातिः कृताञ्जलिर्व्यज्ञपयञ्च भक्त्या, भक्तेन पानेन तथौषधैश्व । अन्येन केनापि च येन कार्य, ग्राह्यं तदेतद्भवने ममैव ।।५६।। उपजाति: तत्र स्थितौ तौ व्रतमुत्तमं स्वं, यथास्थितं पालयतो नितान्तम् । सर्वात्मना हर्षविषादमुक्तौ, सिद्धान्तपीयूषरसं पिबन्तौ ।।५७।। उपजातिः श्रेष्ठी धनस्तौ श्रमणावुपास्ते, विलोकते तच्चरितं चिरं च । बृहन्मुनि हैस्वमुनेर्दिशन्तं, शृणोति नित्यं श्रुतसारमुच्चैः ।।५८।। उपजातिः । न हट्टवार्ता न च गेहवार्ता, कुतो भवन्तः ? क्व च गन्तुकामाः ? । इत्यादि ताभ्यां न स सम्बभाषे, सद्धर्म एवास्य पुनर्बभाषे ।।५९ ।। उपजातिः अथान्यदा श्रेष्ठिसुतो धुरीणः, कार्ये च कस्मिन्नपि यो न रीणः । महाज्वरस्तस्य स कोऽपि नाम, जन्मान्तरं नेतुमिवाजगाम ।।६०।। उपजातिः अत्याकुलं तस्य ततः कुटुम्ब, आजूहवत् पौरभिषक्कदम्बम् । आयुर्विदस्तेऽथ समेत्य सर्वे, साध्यं विदित्वेव गदं तदीयम् ।।६१।। उपजातिः भैषज्ययोगं शतशस्त्रकल्प-मादाय सङ्ख्ये सुभटा इवाथ । रोगं महाशत्रुमिव प्रहन्तुं, प्रयोजयामासुरथाशु तस्य ।।६२।। उपजातिः तद्भेषजास्त्रं प्रबभूव नैव, तद्रोगराजे दृढतापवर्मके । अनीकभग्ना इव ते विलक्षाः, जग्मुः समस्ता अपि वैद्यभूभुजः ।।६३।। उपजातिः साराकृते श्रेष्ठिसुतस्य तस्य, सज्ञातयः पौरजनाश्च सर्वे । राजा स्वयं तत्परिधिः समग्रा, नासौ न यस्तस्य गृहे तदागात् ।।६४।। उपजातिः १. मनोवांछितम् १६ टि० ।। २. अकृत्रिमभूषायाम् १० टि० ।। ३. लघुमुनिने देखाडतां १० टि० ।। ४. वैद्यसमूहम् १० टि० ।। ५. सङ्ग्रामे १० टि० ।। ६. बखतर १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy