________________
श्रीदशवैकालिकसूत्रम् साधू न वार्तामपि चक्रतुस्तौ, किं कथ्यते भद्र कभावभाजाम् ?। उपासकश्वेत् स भवेत् तदानी-माराधनां कारयतस्तमोघ्नीम् ।।६५ ।। उपजातिः कुटुम्बकं श्रेष्ठिनमाख्यदेव-मलौकिको नूनमिमौ मुनी ते । नैवोषितौ क्वापि वसत्प्रदेशे, दाक्षिण्यलेशोऽप्यनयोर्न यस्मात् ।।६६।। उपजातिः मन्त्रं च तन्त्रं च सुतस्य तेऽमू, किञ्चिद् विदन्तावपि नाकृषाताम् । ततोऽर्घमर्णोऽसि किमेतयोस्त्वं, किं वा त्वमाभ्यां वशगः कृतोऽसि? ।।६७ । ।उपजातिः श्रेष्ठ्यूचिवांस्तन्न मदीयचिन्ता, कार्या युवाभ्यामिति वारितौ प्राक् । ऊचे च ताभ्यामपि गेहिचिन्ता, श्रुते निषिद्धास्ति जिनैर्यतीनाम् ।।६८ । उपजातिः एवं सति श्रेष्ठिसुतः स लेभे, कर्मानुरूपं परलोकजन्म । सज्ञातिलोके च सुहृज्जने च, शोकस्य साम्राज्यमभूत् तदानीम् ।।६९।।उपजातिः तस्यौदेहिकमथ स्वकुलानुरूपं, कृत्वा धनः सवनमुख्यमतो विशोकः । । राज्ञा स्वयं स्वकुलजैः स्वजनैः सुहद्भिः, श्रेष्ठी न्यवेशि विपणौ कृतमाङ्गलिक्यः ।।७० ।। वसन्ततिलका लोकाचारं, तो मुनीन्द्रौ तदापि, श्रेष्ठिप्रष्ठं, प्रत्यकाष्ीं न कश्चित् । हृष्टः श्रेष्ठी, तत्क्रियायाः प्रकर्षात्, अङ्गीचक्रे, तत्समीपे स धर्मम् ।।७१।।शालिनी ददौन स्वाजन्यान च परिचयान्नैव यशसे, मुधादायी यद्वद्, धन इह तथा, देयमपरैः । यथान्नाद्यैर्वृत्तिं, व्यधित मुनियुग्मं तदमलम् , मुधाजीवित्वात्तैस्तदिव च परेऽपि स्युर्ऋषयः ।।७२ ।। शिखरिणी
॥ पिण्डेषणाध्ययने प्रथमोद्देशकः समाप्तः ।।
•स्तदावाम् ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। १. देनदार छे सुं १० टि० ।। . जा० ६-१० ।। २. खान० १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org