SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३८४ श्रीतिलकाचार्यविरचितटीकायुतम् ।। पिण्डेषणाध्ययने द्वितीयोद्देशकः ।। पिण्डेषणायाः प्रथमोद्देशके प्रक्रान्तोपयोगि यन्त्रोक्तं, तदाहपडिग्गहं संलिहित्ता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डुए ||१|| 1 पतद्ग्रहं पात्रकम् । संलिह्य- प्रदेशिन्या निरवयवं कृत्वा । लेपमादाय - उपजीव्य । संयतः दुर्गन्धं वा सुगन्धि वा सर्वं भुञ्जीत । न छर्दयेत् । अत्रार्धव्यत्ययो युक्तः परं पतद्ग्रहाभिधानं मङ्गलार्थमित्येवमुद्देशकादावुपन्यासः ।। । विधिविशेषमाह सिज्जा निसीहियाए, समावन्नो य गोयरे । अयावयट्ठा भुा णं, जइ तेण न संथरे ॥ २ ॥ शय्यायाम्-वसतौ । नैषेधिक्याम् - स्वाध्यायभूमौ । समापन्नो वा गोचरेक्षपकग्लानादिः । अयावदर्थम् - अपरिपूर्णम् । छात्रमठादौ भुक्त्वा । यदि तेन भुक्तेन न संस्तरेत् ।। तओ कारणमुप्पन्ने, भत्तपाणं गवेष ए । विहिणा पुव्वउत्तेणं, इमणं उत्तरेण य ॥ १३ ॥ ॥ ततः कारणे-वेदनादौ । उत्पन्ने भक्तपानं गवेषयेत् । विधिना पूर्वोक्तेनानेन । उत्तरेण वा वक्ष्यमाणेन । स चायमित्याह काण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥४॥ यो यत्र ग्रामादावुचितो भिक्षाकाल:, तेन कारणभूतेन निःक्रामेत् भिक्षुर्भिक्षार्थम्। कालेन- यावता स्वाध्यायवेला स्यात्, तावता प्रतिक्रामेत्- निवर्तेत । अकालं च। विवर्ज्य । भिक्षाटनयोग्यः कालोऽपि भिक्षा । ततश्च भिक्षासमये भिक्षां I समाचरेत्- कुर्यादित्यर्थः ।। अकालचरणे दोषमाह १. गाथापश्चार्धस्य १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy