SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् वसुदेवः प्रभोः पादौ, ननाम लुठदङ्गकैः । समुद्रस्तं समुद्धृत्य, सस्वजे शब्दमर्थवत् ।।११३४।। पृष्टोऽग्रजेन कुत्रास्था, वत्स ! वर्षशतं तदा । वसुदेवोऽथ वृत्तं स्वं, सर्वं मूलादचीकथत् ।।११३५ ।। समुद्रविजयो भ्रातु-र्भाग्यसौभाग्यविक्रमैः । वाक्सुधारसपानेन, परमं प्रमदं दधौ । ।११३६ ।। श्रुत्वा तस्य स्वसामन्त-बन्धोर्वीररसाद्भुतम् । जरासन्धनृपस्यापि, प्रकोपः प्रशमं गतः ।।११३७।। विदधे समुदायेन, स्वजनै राजभिस्तदा । विबाहस्तत्र सोत्साहो, रोहिणीवसुदेवयोः । ।११३८ । । सत्कृता रुधिरेणायु-र्जरासन्धादिभूभुजः । स्थिताश्च यदवः सर्वे, सकंसास्तत्र वत्सरम् ।।११३९।। आस्थानमण्डपस्थानी-मन्येद्युर्यदुभूभुजाम् । आगात् कात्यायिनी नारी, ददत्याशिषमम्बरात् ।।११४०।। सा शौरिमवदत् बालचन्द्रा वेगवती तथा । त्वामेव स्तः पतीयन्त्यौ, ततस्त्वां नेतुमागता ।।११४१।। वसुदेवो महाराज- मुखाम्भोजं निरैक्षत । राजांप्युवाच याहि त्वं, प्राग्वन् मा स्थाः परं चिरम् ।।११४२ ।। प्रणिपत्य महाराजं, ययौ राजानुजस्तदा । विमानेन तया सार्द्धं, पुरे गगनवल्लभे ।।१९४३ ।। अबालेन्द्वाननां बालचन्द्रां वेगवती सुताम् । दत्तां काञ्चनचन्द्रेण, पित्रा शौरिरुपायत ।।११४४ ।। ०मु० ५.८ ।। ० ०णापि ज० २, ०णे० ६-१० ।। ०द्या० १.४ ।। है ०न० ४ ।। ० ८ ।। त्व० ८.१० ।। ☼ ०रीक्षि० २ ।। ९. वसुदेव ९ टि० ।। २. पूर्णचन्द्राननाम् ९ टि० ।। * ०ती० ६.९ ।। ३. परिणीतवान् ९ टि० ।। व्त् १ ॥ Jain Education International १३३ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy