________________
श्रीदशवैकालिकसूत्रम् • सुवर्णपुरुषमिव, तदन्तर्बालमैक्षत ।
बालस्वरूपाविःकत्री, पत्रिका द्वे च मुद्रिके ।।७३४ ।। वणिक् तत्सर्वमानीय, नद्या दत्तमिवालये । निन्दोः पत्याः सुतत्वेना-Hयत् तं बालकं मुदा ।।७३५ ।। कंस इत्यभिधां दत्वा, महोत्सवपुरःसरम् । निन्यतुर्दंपती तौ तं, वृद्धिमौरसपुत्रवत् ।।७३६ ।। वर्द्धमानः स डिम्भेषु, रॉटिकुट्टनपिट्टनैः । आनाययत्युपालम्भान्, लम्भनानीव तद्गृहे ।।७३७ ।। मा नः कार्षीदयं कश्चि-दयं तद्ददशाब्दकः । अर्पितो वसुदेवस्य, कालाक्षरितवत्कृतः ।।७३८ ।। सार्द्ध श्रीवसुदेवेन, कलाः कलयति स्म सः । क्रीडति स्म च तेनैव, सार्द्ध तस्यातिवल्लभः ।।७३९।। एकावासगतौ नित्यं, परस्परावियोगिनौ । तावेकपुरुषाधारी, कान्तभीमगुणाविव ।।७४०।। एकाम्भोधिस्थपीयूष-कालकूटाविवोत्कटौ । मत्यकक्षेत्रवास्तव्या-विव तेजस्तमोभरौ ।।७४१।।
इतो लक्ष्मीगृहं राज-गृहं पत्तनमब्जवत् । सहस्रदलसंशोभि, तञ्चित्रं यदकण्टकम् ।।७४२।। यल्लोकैः स्थापिता नव्याः, कङ्कणेषु ग्रहा नव । . सर्वदा सौख्यदास्ते स्युः, परे चानियताः पुनः ।।७४३।। सर्वार्थसिद्धिसौख्यं, यस्मिंल्लोकाः सदाप्यनुभवन्तः । शिवसुखमेवेहेन्ते, न नरेन्द्रसुरेन्द्रसौख्यानि ।।७४४ ।। आर्या निर्माय पुरं सकलं, यच्चैत्याग्रस्थितध्वजव्याजात् ।
न्यस्तकलासङ्ख्यामिव, कर्तुं रेखाः कृता विधिना ।।७४५।। आर्या .०९क० २.६-९. ।। १. मृतवत्सायाः ।। २. युद्ध० ।। • राटि: २ ।। लाभता० १-३.५-१० ।। ३. छन्ति।। तो १ ॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org