SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 22 श्रीतिलकाचार्यविरचितटीकायुतम् पुनर्मासोपवासेच्छा, ज्ञाते भूयोऽपि भूभुजा । क्षमयित्वामन्त्रितोऽसौ, भुक्तिस्तत्रापि नाभवत् । । ७२३।। एवं तृतीयवेलाया-मप्यकुप्यत् ततो मुनिः । स्यामितस्तपसोऽमुष्य, वधायेति निदानवान् ।। ७२४ । । विपद्याऽनशनादुग्र-सेनभार्योदरेऽभवत् । गर्भानुभावाज्जातोऽस्याः, पतिमांसाददोहदः ।।७२५ ।। ह्रिया नाख्यत् कृशीभूता, पत्यावत्यादृतेऽब्रवीत् । ध्वान्तस्थस्योदरे राज्ञो, मुक्त्वामात्याः शशामिषम् ।।७२६।। . छेदं छेदं ददुर्देव्याः, सम्पूर्णो दोहदस्ततः । दध्यौ पत्यौ मृते किं मे, जीवितेन सुतेन वा ? ।।७२७ ।। युग्मम् मुमूर्षं तामथाऽवोचन्, मन्त्रिणो मा मृथा वृथा । दिनैस्त्रिचतुरैर्जीवन्, देवस्ते दर्शयिष्यते ।। ७२८ ।। स्वस्थीभूता च सा दृष्ट्वा, नृपं वर्धापनं व्यधात् । दिवसेष्वथ पूर्णेषु, भैद्रायां मूलगे विधौ ।। ७२९ ।। पौष कृष्णचतुर्दश्यां, देव्यसूत सुतं निशि । दोहदेनापि स ज्ञातः, पितृवैरीति धारिणी ।।७३० ।। दास्या नामाङ्कमुद्राल-ङ्कृतं पुत्रं सपत्रिकम् । प्रक्षिप्य कांस्यपेटायां, यमुनायामवाहयत् ।।७३१।। राज्ञी राज्ञे शशंसेति, देव! जातो मृतः सुतः । पेटा नद्यां तरन्तीव, गता सौर्यपुरान्तिके ।।७३२ ।। ४ सुभद्रः प्रातरायातः, शौचार्थं रसविक्रयी । अद्राक्षीत् कांस्यपेटां तां, बहिः कृष्ट्वोदघाटयत् ।। ७३३ ।। ३ * ०क्रुध्य० १ पाठां ।। १. भवेयम् ।। २. मांसभक्षण० ।। ०ति० १.३-५.१० टिप्पण. ।। ० ० दौहृदः ७.९.१० ।। ३. तं मृतं ज्ञात्वा १० टि० ।। ४. भर्तरि ।। सु० १.७-१० ।। + ०ष्व० २ ।। ५. ज्योतिःशास्त्रप्रसिद्धविष्ट्याख्यसप्तमकरणे ।। ६. मूलनक्षत्रगते चन्द्रे ।। निशि क्रमम् ८ ।। सं० २.५.६. ।। * मुद्राभ्यामलङ्कृतमिति ज्ञेयं त्रिषष्ट्यां वक्ष्यमाणत्वात्-राजस्वनामाङ्कमुद्राद्वययुक्तां सपत्रिकाम् (८.२.७०) ।। • ०ज्ञि ६-१० ।। ४ समुद्रः १ - ३.६.८-१०, प्रातः शौचार्थमायातः, सुभद्रो रसवाणिजः (त्रि० ८.२.१७२ ) सुभद्र इत्युक्तत्वादयं पाठो युक्तः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy