________________
१४७
श्रीदशवकालिकसूत्रम् नन्दोऽपि तामुवाचैवं, नैकाकी मोच्य एषकः । वरं प्रयान्तु लुठिता, भृता अपि हविर्घटाः ।।१३०० ।। मुक्तमात्रोऽपि मेदिन्यां, क्षणाद् बालत्वचापलात् । स यातीतस्ततः कृष्णः, सलिलस्येव रेल्लकः ।।१३०१।।
अन्यदोदूखले दौम्ना, बद्ध्वा तमुदरे शिशुम् । यशोदा निवृतायासीत्, प्रातिवेश्मिकश्मनि ।।१३०२।। तदा सूर्पकसूः शौरि-वैरादेत्याभितोऽपि तम् । कृष्णं सोदूखलं पेष्टुं, यमलार्जुनतां ययौ ।।१३०३।। देवताधिष्ठितः कृष्ण-स्तौ बभञ्ज द्रुमौ द्रुतम् । गोपेरूचेऽभनक् कृष्ण-कलँभो यमलार्जुनौ ।।१३०४ ।। तं निशम्यागमन्नन्दो, यशोदा च समुत्सका । वीक्ष्यापीडं कुलापीडं, तं बालं तौ ररञ्जतुः ।।१३०५ ।। बद्धं यदुदरे दाम, नाम दामोदरेति तत् । प्रापन्निरापद् गोपीनां, कृष्णस्तृष्णाकरो दृशाम् ।।१३०६।। वल्लवैवल्लवीभिश्च, प्राणेभ्योऽपि स वल्लभः । शिरस्यारोप्य ते जातु, गोरुत्मतकिरीटवत् ।।१३०७।। प्रैषत् पैदकवज्जातु, हृदये तैः स दीयते । ' कदापि क्रीड्यते स्वाङ्क-क्रोडे क्रीडा शिखण्डिवत् ।।१३०८।। मन्थनिभ्योऽग्रहीद् बाल-चापलान् म्रक्षणानि सः । गोरुद्धस्तत्केलि- कौतूहलविलोकिभिः ।।१३०९।। व्याहरन् विहरन् वापि, प्रहरनाहरन्नपि । यशोदानन्दगोपाना-मानन्दायैव सोऽभवत् ।।१३१० ।। श्रुत्वा शकटशकुनि-पूतनार्जुनसङ्कथाम् ।
दध्यौ शौरिरिमं कंसो, ज्ञास्यतीदृक् पराक्रमात् ।।१३११।। १. घृतः ।। २. कणुनाथ काष्ठादि द्रव्यम् १० टि० ।। ३. पशुबन्धनरज्ज्वा १० टि० ।। ४. ऊदररूप आधारे १० टि० ।।*०दै० १ ।। ५. युग्मवृक्ष०।। . ०मलो ६-९ ।। ६. सालिङ्गनं यथा स्यात् १० टि० ।। ७. स्वपीडम् ३. टि० ।। ८. गोपैः १० टि० ।। ९. नीलमणिमय० ।। . कदाचित्पदकवद्रत्न-म (मे ७.८.१०) यं स दीयते इदि २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। प्रेखवत् ४ ।। ३ ०रु० १.३.४.१० ।। १०. न रुद्धः।। . -प्रा० २.६-१० ।। . ० २ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org