SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २७२ . श्रीतिलकाचार्यविरचितटीकायुतम् स्थित्वा परिसरारामे, शिक्षां दत्वा स्वयं हरिः । उपपद्मनृपं दौत्ये, प्रेषयामास दारुकम् ।।२७९९।। पादेनाक्रम्य तत्पाद-पीठं भ्रूभङ्गभैरवः । कुन्ताग्रेणार्पयल्लेखं, पद्ममूचेऽथ दारुकः ।।२८०० ।। पाण्डवानां त्वया विष्णु-सखानां द्रौपदी प्रिया । जम्बूद्वीपस्य भरता-च्छलेनानायिताधम ! ।।२८०१।। दत्तवार्णवेनापि, कंसध्वंसी सपाण्डवः । आयातोऽस्त्यर्प्यतां कृष्णा, तृष्णा चेज्जीवितस्य ते ।।२८०२।। पद्मोऽप्याह स्वभूमौ स, विष्णुर्जिष्णुरिह त्वसौ । आत्मषष्ठो न मे किञ्चित्, समुद्रे शक्तुमुष्टिवत् ।।२८०३ ।। आख्यत् तदुक्तमागत्य, दारुकश्चक्रपाणये । पद्मोऽप्युपागमत् सर्व-सन्नाहेन युयुत्सया ।।२८०४।। तद्वलेषु प्रसर्पत्सु, तद्बलेष्विव तेजसा । रुचाम्बुवाहः सोत्साहः, पाण्डवानूचिवान् हरिः ।।२८०५ ।। राज्ञा पद्मन सार्द्धं किं, यूयं युद्धं करिष्यथ ? । . अथवा युध्यमानं मां, प्रेक्षिष्यध्वे तटस्थिताः ।।२८०६।। अवोचंस्ते समं तेन, वयं योत्स्यामहे प्रभो ! । अयं वापि वयं वापि, वरिष्यामो जयश्रियम् ।।२८०७।। ततश्च तेन सार्द्धं ते, शस्त्राशस्त्रि रणं व्यधुः । भग्नाश्चाथ वलित्वैत्य, कृष्णमेवं बभाषिरे ।।२८०८।। स्वामिन् ! शस्त्राणि नस्तत्र, निष्टितानीत्यनायुधाः । भग्ना इव ततो नंष्ट्वा-याताः कुरु यथोचितम् ।।२८०९।। केशवोऽपि बभाषेऽथ, यूयं भग्नास्तदैव हि । यदैवोक्तमयं वापि, वयं वापि विजित्वराः ।।२८१०।। १. कृष्णसारथिम् ।। * ०धुना १० ।। २. द्रौपदी १० टि० ।। ३. सपाण्डवः कृष्णः ।। ४. तेषाम् १० टि० ।। त्र ६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy