SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् तलं पातालमूलं च, कल्लोलास्तारकस्पृशः । यादांसि पर्वतायन्ते, लेष्ट्रयन्तेऽत्र पर्वताः ।।२७८७।। जलेऽप्यत्र ज्वलत्यग्नि-तैलवद्वडवानलः । वातेनावर्तितैर्विष्वक्, शीकरैर्थ्यामला दिशः ।। २७८८ ।। वेलन्धराः सुराश्चात्र, शिखातः प्रसरज्जलम् 1 उपर्युपरि विद्यन्ते, कुर्वन्तो मान्त्रिका इव ।।२७८९।। मनोऽप्युलङ्घनेऽमुष्या-भिप्रायं न चिकीर्षति । लङ्घिष्यते कथङ्कारं, स एष लवणार्णवः ? ।। २७९० ।। युष्माकमत्र का चिन्तेत्युक्त्वा कृष्णोऽम्बुधेस्तटे । निविश्याराधयामास तपसा सुस्थितामरम् ।।२७९१ ।। साक्षाद्भूयामरः सोऽपि, बभाषे कार्यमादिश । कृष्णोऽप्युवाच पद्मेनं, भूभुजा द्रौपदी हता ।। २७९२ ।। इह सा ́ धातकीखण्ड-द्वीपादानीयते यथा । तथा विधियतां शीघ्रं जितमानी यतोऽस्ति सः ।।२७९३।। देवोऽपि स्माह तस्यापि पूर्वसङ्गतिकः सुरः । आर्पयद् द्रौपदीं हृत्वा, तद्वद्वोऽप्यर्पयामि ताम् ।।२७९४।। यद्वापराधिनं पद्मं, सदलं पाथसांनिधौ । निवेश्याहमिहानीय, द्रौपदीमर्पयामि वः ।। २७९५ ।। कृष्णः स्माहेति माकार्षी-र्मम पण्डुसुतैः सह । षण्णां रथानां पन्थानं, देह्यस्खलितमम्बुधौ ।।२७९६ ।। यथा तत्र स्वयं गत्वा, तं निगृह्यापराधिनम् । द्रौपदीमानयामोऽत्र, वीरवृत्तिरियं खलु ।। २७९७ ।। सुस्थितः सुस्थमध्वानं, चक्रे कृष्णः सपाण्डवः । भुवीव वार्द्धा सञ्चर्या-मरकङ्कामगात् पुरीम् ।।२७९८।। १. जलजन्तु १० टि० ।। २. वेलन्धरा नामे देवता शिखाथी प्रसरता पाणीने उपर उपर करता रहे छे अर्थात् उछालीने नांखी दे छे, जेथी पाटमे वधतु नथी, जेवी रीते मंत्रवादी उंचे झाडो करे छे १० टि० ।। दैत्यानां १० अयं मूलपाठो १० टिप्पण्यामपि ।। Jain Education International २७१ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy