SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३४८ . श्रीतिलकाचार्यविरचितटीकायुतम् .. इहाय:पिण्डानुगतः-अग्निः । ज्वालारहितः-अङ्गारः । विरलाग्निकणो भस्म-मर्मुरः । मूलाग्निविच्छिन्ना ज्वाला-अचिः । अग्निप्रतिबद्धा तु-ज्वाला । अलातम् -उल्मुकम् । शुद्धाग्निः-निरिन्धनः । उल्का-गगनाग्निः । एतान्– ____न उंजिजा, न घट्टिजा, न उज्जालिजा, न निव्वाविजा, अन्नं न उंजाविज्जा, न घट्टाविज्जा, न उजालाविज्जा, न निव्वाविजा, अन्नं उंजंतं वा, घट्टितं वा, उज्जालिंतं वा, निव्वाविंतं वा, न समणुजाणमि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।।३।। (सू० १२) । नोत्सिंचेत्, न घट्टयेत्, न उज्ज्वालयेत्, न निर्वापयेत्-विध्यापयेदित्यर्थः । कारणानुमतिरूपं पदाष्टकं स्पष्टम् । न समणुजाणामि इत्यादि प्राग्वत् ।। तथा से भिक्खू वा भिक्खूणी वा संजयविरयपडिहयपश्चक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुत्ते वा जागरमाणे वा । प्राग्वत् । से सिएण वा, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पेहुणेण वा, पेहुणहत्थेण वा, चेलेण वा, चेलकानेण वा, हत्थेण वा, मुहेण वा, अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमिजा, न वीइजा, अन्नं न फुमाविजा, न वीयाविजा, अन्नं फुमंतं वा, वीयंतं वा, न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।।४।। (सू० १३) सितेन वा-चामरेण । विधूननेन-वीजनेन । तालवृन्तेन-चर्ममयेन, वंशमयेन वा द्विपुटेन मध्यग्रहणच्छिद्रेण । पत्रेण-पद्मिनीपत्रादिना । पत्रभङ्गेन-कदलीपत्रखण्डेन। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy