________________
३४७
श्रीदशवैकालिकसूत्रम् से उदगं वा, उसं वा, हिमं वा, महियं वा, कारगंवा, हरतणुगं वा, सुद्धोदगं वा, उदउल्लं वा कायं, उदउल्लं वा वत्थं, ससिणिद्धं वा कायं, ससिणिद्धं वा वत्थं । ____ उदकम्-शिरापानीयम् । अवस्यायः-नेहः । हिमम्-स्त्यानोदकम् । महिका-धूमरी । करक:-कठिनोदकरूपः । हरतनुः-भुवमुद्भिद्य दूर्वादेरग्रे भवति । शुद्धोदकम्-गगनोदकम् । उदकार्द्र वा कायं, उदकाढूँ वा वस्त्रम्-उदकार्द्रता च गलद्विन्दुता । सस्निग्धं वा कायं सस्निग्धं वा वस्त्रम्-स्नेहनं स्निग्धं “भावे निष्ठा" [ ] सह स्निग्धेन वर्तत इति सस्निग्धं, सस्नेहता चेह बिन्दुरहितता । एतत्
नामुसिज्जा, न संफुसिज्जा, नावीलिजा, न पवीलिजा, न अक्खोडिज्जा, न पक्खोडिज्जा नायाविजा, न पयाविजा, अन्नं नामुसाविजा, न संफुसाविजा, नावीलाविज्जा, न पवीलाविज्जा, न अक्खोडाविजा, न पक्खोडाविज्जा नायाविजा, न पयाविजा, अन्नं आमुसंतं वा, संफुसंतं वा, आवीलंतं वा, पवीलंतं वा, अक्खोडितं वा, पक्खोडितं वा, आयाविंतं वा, पयावितं वा, न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।।२।। (सूत्र ११) - नामृशेत्, न संस्पृशेत्, नापीडयेत्, न प्रपीडयेत्, नास्फोट्येत्, न प्रस्फोटयेत्, • नातापयेत्, न प्रतापयेत्, कारणानुमतिपदानि च सुगमानि शेषं प्राग्वत् । . तथा
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपश्चक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुत्ते वा जागरमाणे वा ।
प्राग्वत् ।
से अगणिं वा, इंगालं वा, मुमुरं वा, अचिं वा, जालं वा, अलायं वा, सुद्धागणिं वा, उक्कं वा । १. ठारणुपाणी १० टि० ।। * ०डं० २ ।। . डं० २ ।। 0 ०० २ ।। ०० २ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org