SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १०८ श्रीतिलकाचार्यविरचितटीकायुतम् तस्याः क्रियादिगुप्तानि, गुप्तमाख्यन्ति मित्रवत् । शेषाः कलास्तदने च, वहन्ति शिरसा पयः ।।८४२।। अथ सा यौवनं प्राप, स्मरकेसरिकाननम् । परिवर्तस्तोत्र, जन्मान्तरगताविव ।।८४३।। अङ्गन्यासः कुमारीणां, बिभर्त्या लेख्यमात्रताम् । युवतीनां तु मनाति रूपगर्वरतेरपि ।।८४४।। ततस्तां तादृशीं बालां, विलोक्याचिन्तयत् पिता । अहो ! असदृशं रूपं, कैतस्याः सदृशो वरः ? ।।८४५।।।। ततो विवाहनेऽमुष्या, अयोग्यवरयोजनात् । माभूजनापवादो मे, तत्प्रारेभे स्वयंवरम् ।।८४६।। अन्येधुः कनकवती, निविष्टा हरिविष्टरे । प्रसादचन्द्रशालायां, हंसमायान्तमैक्षत ।।८४७ ।। तमुवाच सखी देवि ! मन्ये युष्माकमन्तिके । स्वहंसं प्राहिणोद्वाणी, प्रष्टुं कमपि संशयम् ।।८४८।। किं वा हंसयुवा प्रेषि, नभसा वेधसा निजः । प्रेक्षितुं त्वां प्रतिमिव, कर्तुकामेन कोमपि ।।८४९।। यद्वेन्दुबिम्बादुत्कीर्ण्यः, सोऽयं स्फटिकसप्रभः । तदन्तःशुषिरं देवि!, वीक्ष्यते कथमन्यथा ? ।।८५० ।। एवं वितर्कान् शृण्वन्त्या-स्तस्यास्तत्र सविस्मयम् । माणिक्यशकलारक्त-चञ्चूर्चेरणलोचनः ।।८५१।। रणन्मणिमयक्षुद्र-धण्टिकाकण्ठमण्डनः । क्वणद्घघरिकांहिः स, गवाक्षे समवातरत् ।।८५२।। *प्ति० २ ।। नौ ६-१० ।। - मुष्णा० ६-१० ।। १. नीलासने ।। * ऊचे तस्या २.६-१० ।। ३ स्वं ४ ।। २. क्रियाम् [इति शेषः] १० टि०.।। + स्फा० ४ ।। ३. चन्द्रमध्ये ।। . कल्पान् ६-९. ०ता० १० ।। ४. माणिक्यखण्डैः आरक्तानि चञ्चूपादनेत्राणि यस्य तादृशो हंसः ।। रु० ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। * निःस्वनः ६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। . ०नम् २ ।। ४ के० २ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy